Śrīraṅgarājabhāṇa

Metadata

Bundle No.

T1095

Subject

Kāvya, Rūpakabheda

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002159

License

Type

Manuscript

Manuscript No.

T1095d

Title Alternate Script

श्रीरङ्गराजभाण

Subject Description

Language

Script

Scribe

S. Varadacāry

Material

Condition

Good

Manuscript Extent

[Incomplete]

Folios in Text

25+1=26

Folio Range of Text

1 - 25

Lines per Side

21

Folios in Bundle

64+5=69

Width

21 cm

Length

29.5 cm

Bundle No.

T1095

Miscellaneous Notes

For general information, see T 1095a

Manuscript Beginning

Page - 1, l - 1; kṣāviśeṣatāṃ karpūrapaṃkilānulepane saṃvādayan samasta janānāṃ parākrama śrīvitaraṇena śṛṅgārayoniṃ śṛṃgārayoninā, yauvataṃ yauvatena, yuvakulaṃ yuvakulena, līlāsadanaṃ līlāsadanena, nirbhayahelālāpaṃ nirbhayahelālāpena, śṛṃgārīrasaṃ śṛṃgārīrasena rajanisamayasubhagaṃ kurvan suratasamaryuyam āvirbhabhūva । śrā - (parito vilokya) aho sarvasukhānāmākāraḥ kusumākaraḥ samunmimeṣa । tadā hi । prasaradaliniśāntaḥ padmacāpeṣvaśāntaḥ pṛthukapavanakāntaḥ paṇyakāntopakāntaḥ । pracuramṛdulatāntaḥ prāntakelī vanāntaḥ pikaninadadigantaḥ prādurāsīdvasantaḥ ॥

Manuscript Ending

Page - 25, l - 11; vasiṣṭhaḥ:- prāpnotyārādhate viṣṇuṃ na ...ẏadyadi jau....r̤antargatasthānaṃ kimīvastvottamottamaṃ ॥ ........eka metadviparyayam । no bhavaṃścābhavatyanya ...ṭanme brūhi sādhu bhoḥ । mitho bhajanti ye savya(rva)sva ..............ḥite ॥ na tatra sauhṛdaṃ dharma svārthaṃ taddhinānyathā । bhajasva bhajato yo vai karuṇā pitaro yathā ॥ dharme mā - - - hṛdāṃ ca sumadhyamāḥ । bhajato'pi na caike ca bhajatya bhajatatkṛtaḥ । āturāḥ raṃhasā pakā mahyaṃ kṛtaṃ gāya - - - bhajāmyarmāṣaṃ anuvṛttinivṛttaye yathā dhano labdhadhane vinaṣṭe taccinna dhānyaṃ na bhṛte - - - padmadalotthita lokavedaṣmanā nahaṃ vo mayyanuvṛtti nivṛttaye । mayā parākṣaṃ bhajatā tirohita - - -

Catalog Entry Status

Complete

Key

transcripts_002159

Reuse

License

Cite as

Śrīraṅgarājabhāṇa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374744