Śrīraṅgarājabhāṇa
Manuscript No.
T1095d
Title Alternate Script
श्रीरङ्गराजभाण
Subject Description
Language
Script
Scribe
S. Varadacāry
Material
Condition
Good
Manuscript Extent
[Incomplete]
Folios in Text
25+1=26
Folio Range of Text
1 - 25
Lines per Side
21
Folios in Bundle
64+5=69
Width
21 cm
Length
29.5 cm
Bundle No.
T1095
Other Texts in Bundle
Miscellaneous Notes
For general information, see T 1095a
Manuscript Beginning
Page - 1, l - 1; kṣāviśeṣatāṃ karpūrapaṃkilānulepane saṃvādayan samasta janānāṃ parākrama śrīvitaraṇena śṛṅgārayoniṃ śṛṃgārayoninā, yauvataṃ yauvatena, yuvakulaṃ yuvakulena, līlāsadanaṃ līlāsadanena, nirbhayahelālāpaṃ nirbhayahelālāpena, śṛṃgārīrasaṃ śṛṃgārīrasena rajanisamayasubhagaṃ kurvan suratasamaryuyam āvirbhabhūva । śrā - (parito vilokya) aho sarvasukhānāmākāraḥ kusumākaraḥ samunmimeṣa । tadā hi । prasaradaliniśāntaḥ padmacāpeṣvaśāntaḥ pṛthukapavanakāntaḥ paṇyakāntopakāntaḥ । pracuramṛdulatāntaḥ prāntakelī vanāntaḥ pikaninadadigantaḥ prādurāsīdvasantaḥ ॥
Manuscript Ending
Page - 25, l - 11; vasiṣṭhaḥ:- prāpnotyārādhate viṣṇuṃ na ...ẏadyadi jau....r̤antargatasthānaṃ kimīvastvottamottamaṃ ॥ ........eka metadviparyayam । no bhavaṃścābhavatyanya ...ṭanme brūhi sādhu bhoḥ । mitho bhajanti ye savya(rva)sva ..............ḥite ॥ na tatra sauhṛdaṃ dharma svārthaṃ taddhinānyathā । bhajasva bhajato yo vai karuṇā pitaro yathā ॥ dharme mā - - - hṛdāṃ ca sumadhyamāḥ । bhajato'pi na caike ca bhajatya bhajatatkṛtaḥ । āturāḥ raṃhasā pakā mahyaṃ kṛtaṃ gāya - - - bhajāmyarmāṣaṃ anuvṛttinivṛttaye yathā dhano labdhadhane vinaṣṭe taccinna dhānyaṃ na bhṛte - - - padmadalotthita lokavedaṣmanā nahaṃ vo mayyanuvṛtti nivṛttaye । mayā parākṣaṃ bhajatā tirohita - - -
Catalog Entry Status
Complete
Key
transcripts_002159
Reuse
License
Cite as
Śrīraṅgarājabhāṇa,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374744