Harinīḍestotra

Metadata

Bundle No.

RE18996

Type

Manuscrit

Subject

Stotra

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_003853

Manuscript No.

RE18996a

Title Alternate Script

हरिनीडेस्तोत्र

Author of Text

Śaṅkarācārya

Author of Text Alternate Script

शङ्कराचार्य

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

9

Folio Range of Text

1 - 9

Lines per Side

17

Folios in Bundle

57

Width

21 cm

Length

17 cm

Bundle No.

RE18996

Manuscript Beginning

Fol - 1, l - 3; śrīviṣṇuyāmale brahmanāradasamvāde sarvopaniṣatsārasaṅgrahaprakaraṇametanmumukṣujanānāmānandam śubham॥ dakṣiṇāmūrti gurave namaḥ॥ harimīḍestotraṃ śrīśaṅkarācāryakṛta। śaṅkaraṃ śaṅkarācāryaṃ keśavaṃ vādarāyaṇaṃ sūtrabhāṣyakṛtānade bhagavatā punaḥ punaḥ॥ stoṣye bhaktyā viṣṇumanādigajadadiṃ yasminnetatsaṃsṛticakraṃ bhramatīttham। yasmindṛṣṭe naśyati tatsaṃsṛticakraṃ taṃ saṃsāradhvātavināśaṃ harimiḍe॥

Manuscript Ending

Fol - 9, l - 2; itthaṃ stotraṃ bhaktajaneṅyaṃ bhavabhīti dhvāntārkabhaṃ bhagavatpādīyaṃ idaṃ yaḥ। viṣṇorlokaṃ paṭhati śruṇoti vrajati jño jñānaṃ jñeyaṃ svātmani yāpnoti manuṣaḥ। iti śrīmatparamahaṃsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavatpādācāryaviracitaharimīḍestotraṃ sampūrṇam॥

Catalog Entry Status

Complete

Key

manuscripts_003853

Reuse

License

Cite as

Harinīḍestotra, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381002