Sakalopaniṣatsārasaṅgraha

Metadata

Bundle No.

RE18996

Type

Manuscrit

Subject

Darśana

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_003856

Manuscript No.

RE18996d

Title Alternate Script

सकलोपनिषत्सारसङ्ग्रह

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

15

Folio Range of Text

33 - 27

Lines per Side

17

Folios in Bundle

57

Width

21 cm

Length

17 cm

Bundle No.

RE18996

Manuscript Beginning

Fol - 33, l - 1; śrīgurubhyo namaḥ॥ śrīviṣṇuyāmale brahmanāradasamvāde sakalopaniṣatsārasaṅgrahaprakaraṇaprārambhaḥ॥ nārada uvāca। bhagavansarvadharmajña brahmanme bruhitatvakam। pañcīkṛtamahābhūta . Cakrasya vilakṣaṇam। brahmovāca - śruṇutātamahadguhyaṃ pañcīkaraṇalakṣaṇam। ātmanyākāśasambhūtamākāśo vāyusambhavam॥

Manuscript Ending

Fol - 47, l - 6; māyāmohau ca sandehe nāstikāsti kadācana। janmamṛtyubhayaṃ nāsti nirvāṇapadamuñcate gurukāruṇyayogena etadguhyaṃ prakāśate। gururaiva paraṃ nāsti gurureva samarcaya। na mokṣo bhramate tīrthaṃ na mokṣo nagnabhāvataḥ। na mokṣo dehavikṣāyāṃ muktiṃ nāsti guruṃ vinā। guravo bahavaḥ santi māyā bodha pratīpakaḥ। ye tatprabodhakassarvamayode mayo guruḥ। gururbrahmāgururviṣṇurgururevamaheśvaraḥ gurussākṣātparabrahma tasmai śrīgurave namaḥ। akhaṇḍamaṇḍalākāraṃ vyāsaṃ yena carācaraṃ tatpadaṃ vipulaṃ yena tasmai śrīgurave namaḥ। iti śrīviṣṇuyāmale brahmanāradasamvāde sakalopaniṣatsārasaṅgrahasampūrṇam॥

Catalog Entry Status

Complete

Key

manuscripts_003856

Reuse

License

Cite as

Sakalopaniṣatsārasaṅgraha, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381005