Vajrasūcyopaniṣad

Metadata

Bundle No.

RE18996

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_003858

Manuscript No.

RE18996f

Title Alternate Script

वज्रसूच्योपनिषद्

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

3

Folio Range of Text

55 - 57

Lines per Side

17

Folios in Bundle

57

Width

21 cm

Length

17 cm

Bundle No.

RE18996

Miscellaneous Notes

This text deals with the " cāturvarṇyakrama "

Manuscript Beginning

Fol - 55, l - 1; atha vajrasūcyopaniṣat। āpyāyastviti śāntiḥ। vajrasūciṃ pravakṣyāmi śastramajñānabhaiṣajam। dūṣaṇaṃ jñānahīnānāṃ bhūṣaṇaṃ jñānacakṣuṣām। brahmakṣatravaiśyaśūdrā iti catvārovarṇāsteṣāṃ varṇānāṃ brāhmaṇa eva pradhāna iti vedavaca … rūpaṃ smṛtibhirapyuktam॥

Manuscript Ending

Fol - 57, l - 8; rasaṃ sṛṣṭaścetāḥ। tadeva muktalakṣaṇopāyasya parabrāhmaṇa iti śrutismṛtipurāṇetihāsānāmabhiprāyaḥ anyathā brāhmaṇatvasiddhirnnāsyeva। saccidānandamātmānamadvitīyam। brahmabhāvayedātmānaṃ - saccidānandaṃ brahmabhāvaye divyupaniṣat। āpyāyastviti śāntiḥ। vajrasucyopaniṣatsamāptamu॥

Catalog Entry Status

Complete

Key

manuscripts_003858

Reuse

License

Cite as

Vajrasūcyopaniṣad, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381007