Anubhavapañcaka

Metadata

Bundle No.

RE18996

Type

Manuscrit

Subject

Vedānta

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_003855

Manuscript No.

RE18996c

Title Alternate Script

अनुभवपञ्चक

Author of Text

Śaṅkarācārya

Author of Text Alternate Script

शङ्कराचार्य

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

2

Folio Range of Text

31 - 32

Lines per Side

13

Folios in Bundle

57

Width

21 cm

Length

17 cm

Bundle No.

RE18996

Miscellaneous Notes

Probably there is another name for the text is " sādhanapañcakam "

Manuscript Beginning

Fol - 31, l - 5; atha anubhavapañcakaprārambhaḥ। vedonityamadhīyatāṃ taduditaṃ karmasvanuṣṭhīyatāṃ teneśasya vidhīyatāmapacitiḥ kāmye matistyajyatām। pāpaughaḥ paridhūyatāṃ bhavasukhe doṣonusandhīyatāmātmecchā vyavasīyatāṃ nijagṛhāttūrṇaṃ vinirgamyatām॥

Manuscript Ending

Fol - 32, l - 8; prākkarmapravilupyatāṃ gurutaraṃ jñānaṃ ca sampadyatāṃ prārabdhaṃ tvanubhujyatāṃ madaparaṃ brahmātmanāsthīyatām॥ iti śrīmatparamahaṃsaparivrājakācāryavaryajagadguruśaṅkarācāryaviracitaṃ anubhavapañcakaṃ samāptam। akhaṇḍānandagurucaraṇāravindārpaṇamastu॥

Catalog Entry Status

Complete

Key

manuscripts_003855

Reuse

License

Cite as

Anubhavapañcaka, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381004