Anubhavapañcaka
Metadata
Bundle No.
RE18996
Type
Manuscrit
Subject
Vedānta
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_003855

Manuscript No.
RE18996c
Title Alternate Script
अनुभवपञ्चक
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
2
Folio Range of Text
31 - 32
Lines per Side
13
Folios in Bundle
57
Width
21 cm
Length
17 cm
Bundle No.
RE18996
Other Texts in Bundle
Miscellaneous Notes
Probably there is another name for the text is " sādhanapañcakam "
Manuscript Beginning
Fol - 31, l - 5; atha anubhavapañcakaprārambhaḥ। vedonityamadhīyatāṃ taduditaṃ karmasvanuṣṭhīyatāṃ teneśasya vidhīyatāmapacitiḥ kāmye matistyajyatām। pāpaughaḥ paridhūyatāṃ bhavasukhe doṣonusandhīyatāmātmecchā vyavasīyatāṃ nijagṛhāttūrṇaṃ vinirgamyatām॥
Manuscript Ending
Fol - 32, l - 8; prākkarmapravilupyatāṃ gurutaraṃ jñānaṃ ca sampadyatāṃ prārabdhaṃ tvanubhujyatāṃ madaparaṃ brahmātmanāsthīyatām॥ iti śrīmatparamahaṃsaparivrājakācāryavaryajagadguruśaṅkarācāryaviracitaṃ anubhavapañcakaṃ samāptam। akhaṇḍānandagurucaraṇāravindārpaṇamastu॥
Catalog Entry Status
Complete
Key
manuscripts_003855
Reuse
License
Cite as
Anubhavapañcaka,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/381004