Śaktyutsavavidhi - Nārasiṁha - Kāmikopabheda

Metadata

Bundle No.

RE30522

Type

Manuscrit

Subject

Śaiva, Kriyā

Language

Sanskrit

Creator

somasundaragurukkal

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_008958

Manuscript No.

RE30522c

Title Alternate Script

शक्त्युत्सवविधि - नारसिंह - कामिकोपभेद

Subject Description

Language

Script

Scribe

Somasundaragurukkal

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

18

Folio Range of Text

43a - 60b

Lines per Side

6 - 7

Folios in Bundle

108

Width

3.5 cm

Length

37.2 cm

Bundle No.

RE30522

Manuscript Beginning

Fol - 43a, l -1; atha vakṣye viśeṣeṇā[viśeṣeṇa] śaktyutsavavidhikramaṃ । sarvapāpaharaṃ puṇyaṃ sarvayajñaphalapradam । bhuktidaṃ muktidaṃ divyaṃ jayadaṃ sarvakāmadaṃ sarvalokapriyārthaṃ hi sarvalokahitāvaham utsavaṃ ṣaḍvidho jñeyasteṣāṃ bhedastu kathyate ।

Manuscript Ending

Fol - 60b, l - 1; maunaṃ vratadhārā[vratadharā] sarve sandhidevān visarjayet । caṇḍasthānaṃ samāśritya sarvakarmanivedayet। śaktyutsavassamākhyātassarvasaubhāgyadāyakaḥ bhogamokṣabhalaṃ puṇyaṃ rājarāṣṭrahitāvahaḥ। ācāryaṃ pūjayitvā tu savābharaṇa[sarvābharaṇa]saṃyutāṃ paṭṭaghoṣasamāyuktaṃ yānam āropya bhaktutaḥ[bhaktitaḥ] । iti śaṃkarācaryaviracitāyāṃ? । iti kāmikopabhede pratiṣṭātantre nārasiṃmo[nārasiṃhe] śaktyutsavapaṭalaḥ । kauśikagottiraṃ kāśivāsī vetācalakutukkal kumaran somasundarakurukkal svahastilikhitam[svahastalikhitam] ।

Catalog Entry Status

Complete

Key

manuscripts_008958

Reuse

License

Cite as

Śaktyutsavavidhi - Nārasiṁha - Kāmikopabheda, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/387277