Śaktyutsavavidhi - Nārasiṁha - Kāmikopabheda
Metadata
Bundle No.
RE30522
Type
Manuscrit
Subject
Śaiva, Kriyā
Language
Sanskrit
Creator
somasundaragurukkal
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_008958

Manuscript No.
RE30522c
Title Alternate Script
शक्त्युत्सवविधि - नारसिंह - कामिकोपभेद
Subject Description
Language
Script
Scribe
Somasundaragurukkal
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
18
Folio Range of Text
43a - 60b
Lines per Side
6 - 7
Folios in Bundle
108
Width
3.5 cm
Length
37.2 cm
Bundle No.
RE30522
Other Texts in Bundle
Manuscript Beginning
Fol - 43a, l -1; atha vakṣye viśeṣeṇā[viśeṣeṇa] śaktyutsavavidhikramaṃ । sarvapāpaharaṃ puṇyaṃ sarvayajñaphalapradam । bhuktidaṃ muktidaṃ divyaṃ jayadaṃ sarvakāmadaṃ sarvalokapriyārthaṃ hi sarvalokahitāvaham utsavaṃ ṣaḍvidho jñeyasteṣāṃ bhedastu kathyate ।
Manuscript Ending
Fol - 60b, l - 1; maunaṃ vratadhārā[vratadharā] sarve sandhidevān visarjayet । caṇḍasthānaṃ samāśritya sarvakarmanivedayet। śaktyutsavassamākhyātassarvasaubhāgyadāyakaḥ bhogamokṣabhalaṃ puṇyaṃ rājarāṣṭrahitāvahaḥ। ācāryaṃ pūjayitvā tu savābharaṇa[sarvābharaṇa]saṃyutāṃ paṭṭaghoṣasamāyuktaṃ yānam āropya bhaktutaḥ[bhaktitaḥ] । iti śaṃkarācaryaviracitāyāṃ? । iti kāmikopabhede pratiṣṭātantre nārasiṃmo[nārasiṃhe] śaktyutsavapaṭalaḥ । kauśikagottiraṃ kāśivāsī vetācalakutukkal kumaran somasundarakurukkal svahastilikhitam[svahastalikhitam] ।
Catalog Entry Status
Complete
Key
manuscripts_008958
Reuse
License
Cite as
Śaktyutsavavidhi - Nārasiṁha - Kāmikopabheda,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/387277