[Vṛṣabhapratiṣṭhāvidhi]
Metadata
Bundle No.
RE30522
Type
Manuscrit
Subject
Śaiva, Kriyā
Language
Sanskrit
Creator
somasundaragurukkal
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_008964

Manuscript No.
RE30522i
Title Alternate Script
[वृषभप्रतिष्ठाविधि]
Subject Description
Language
Script
Scribe
Somasundaragurukkal
Type
Manuscript
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
7
Folio Range of Text
91a - 97a
Lines per Side
7
Folios in Bundle
108
Width
3.5 cm
Length
37.2 cm
Bundle No.
RE30522
Other Texts in Bundle
Miscellaneous Notes
Before this text folios 87a - 90b record fragments of different subject matters viz. ārdrānirṇaya, bhasmadhāraṇavidhi etc. In fact, this text deals with rites viz. mṛtsaṃgrahaṇa, aṃkurārpaṇa, rakṣābandhana, vṛṣabhapratiṣṭhā, bherītāḍana and triśūlapūjā; but assuming that vṛṣabhapratiṣṭhā would be the main rite and others are subsidiary this text has been titled vṛṣabhapratiṣthāvidhi
Manuscript Beginning
Fol - 91a, l -1; athācamyā[atha ācamya] sakalikṛtya sāmānyārghyaṃ saṃsādhya nadītīre taṭāke vā kedāre parvate vane valmīkāgre vitānādyupaśobhitevastānaśuddhiṃ vidhāya vighneśvarapūjapurassaraṃ[pūjāpurassaraṃ] puṇyāhaṃ vācayitvā ātmasthānaśuddhiṃ kṛtvā catuṣpadikṛtabhūtale astreṇa samprokṣya agneyādiṣu oṃ hāṃ brahmaṇe namaḥ
Manuscript Ending
Fol - 96b, l - 5; daṇḍamūle stitvā[sthitvā] āropitaparicārakama āhūya arghyajalena saṃprokṣya svayadauspṛṣya mūrtipaiḥ saha vṛṣagāyatrī yā śīghram āropayet savyakrameṇa veṣṭanaṃ kṛtvā . ṇḍamūle bandhayet diśi dikṣu śuddhanṛttaṃ kāyaṃ । iti dhvajārohaṇavidhiḥ samāptaḥ śivamayaṃ । kauśikagottiraṃ kāśivāsī vetācalaguroḥ putrasyā[putrasya] somasundaraguroḥ svahastalikhitam ।
Catalog Entry Status
Complete
Key
manuscripts_008964
Reuse
License
Cite as
[Vṛṣabhapratiṣṭhāvidhi],
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/387283