[Vṛṣabhapratiṣṭhāvidhi]

Metadata

Bundle No.

RE30522

Type

Manuscrit

Subject

Śaiva, Kriyā

Language

Sanskrit

Creator

somasundaragurukkal

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_008964

Manuscript No.

RE30522i

Title Alternate Script

[वृषभप्रतिष्ठाविधि]

Subject Description

Language

Script

Scribe

Somasundaragurukkal

Type

Manuscript

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

7

Folio Range of Text

91a - 97a

Lines per Side

7

Folios in Bundle

108

Width

3.5 cm

Length

37.2 cm

Bundle No.

RE30522

Miscellaneous Notes

Before this text folios 87a - 90b record fragments of different subject matters viz. ārdrānirṇaya, bhasmadhāraṇavidhi etc. In fact, this text deals with rites viz. mṛtsaṃgrahaṇa, aṃkurārpaṇa, rakṣābandhana, vṛṣabhapratiṣṭhā, bherītāḍana and triśūlapūjā; but assuming that vṛṣabhapratiṣṭhā would be the main rite and others are subsidiary this text has been titled vṛṣabhapratiṣthāvidhi

Manuscript Beginning

Fol - 91a, l -1; athācamyā[atha ācamya] sakalikṛtya sāmānyārghyaṃ saṃsādhya nadītīre taṭāke vā kedāre parvate vane valmīkāgre vitānādyupaśobhitevastānaśuddhiṃ vidhāya vighneśvarapūjapurassaraṃ[pūjāpurassaraṃ] puṇyāhaṃ vācayitvā ātmasthānaśuddhiṃ kṛtvā catuṣpadikṛtabhūtale astreṇa samprokṣya agneyādiṣu oṃ hāṃ brahmaṇe namaḥ

Manuscript Ending

Fol - 96b, l - 5; daṇḍamūle stitvā[sthitvā] āropitaparicārakama āhūya arghyajalena saṃprokṣya svayadauspṛṣya mūrtipaiḥ saha vṛṣagāyatrī yā śīghram āropayet savyakrameṇa veṣṭanaṃ kṛtvā . ṇḍamūle bandhayet diśi dikṣu śuddhanṛttaṃ kāyaṃ । iti dhvajārohaṇavidhiḥ samāptaḥ śivamayaṃ । kauśikagottiraṃ kāśivāsī vetācalaguroḥ putrasyā[putrasya] somasundaraguroḥ svahastalikhitam ।

Catalog Entry Status

Complete

Key

manuscripts_008964

Reuse

License

Cite as

[Vṛṣabhapratiṣṭhāvidhi], in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/387283