Tattvārcana

Metadata

Bundle No.

RE30522

Type

Manuscrit

Subject

Śaiva, Kriyā

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_008967

Manuscript No.

RE30522l

Title Alternate Script

तत्त्वार्चन

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

2

Folio Range of Text

104a - 105a

Lines per Side

7

Folios in Bundle

108

Width

3.5 cm

Length

37.2 cm

Bundle No.

RE30522

Miscellaneous Notes

After this text folios 106 - 108 record tīrthasnānavidhi, rathārohaṇavidhi and a certain anukramaṇi respectively

Manuscript Beginning

Fol - 104a, l - 1; oṃ hrīṃ śivatattvāya namaḥ । śivatattvādhipataye śivāya namaḥ । oṃ hrīṃ śaktitattvāya namaḥ । śaktitattvādhipataye manonmanai namaḥ kaṇṭhordhve oṃ hrīṃ sadāśivatattvāya namaḥ । sadāśivatattvādhipataye brahmaṇe namaḥ । gale । oṃ hrīmiśvaratattvāya namaḥ

Manuscript Ending

Fol - 105a, l - 5; yonau । oṃ hrīṃ vāyutattvāya namaḥ । oṃ hrīṃ vāyutattvādhipataye mātariśvane namaḥ । guhe । oṃ srīmagnitattvāya namaḥ oṃ hrīṃ agnitattvādhipataye jaleśāya namaḥ । pādayoḥ । oṃ hrīṃ pṛthivitattvāya namaḥ oṃ hrīṃ pṛthivitattvādhipataye śrīkaṇṭhāya namaḥ । trikhaṇḍa . [da]rśanyārthaṃ puṣpamālāṃ pratisaramityuktvā ।

Catalog Entry Status

Complete

Key

manuscripts_008967

Reuse

License

Cite as

Tattvārcana, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/387286