Śivaliṅgasthāpanānukramaṇī - Śivālayasthāpanadīpikā
Metadata
Bundle No.
RE30522
Type
Manuscrit
Subject
Śaiva, Kriyā
Language
Sanskrit
Creator
somasundaragurukkal
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_008959

Manuscript No.
RE30522d
Title Alternate Script
शिवलिङ्गस्थापनानुक्रमणी - शिवालयस्थापनदीपिका
Subject Description
Language
Script
Scribe
Somasundaragurukkal
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
7
Folio Range of Text
61a - 67a
Lines per Side
6 - 7
Folios in Bundle
108
Width
3.5 cm
Length
37.2 cm
Bundle No.
RE30522
Other Texts in Bundle
Text Contents
1.Folio 61 - 67a.śivaliṅgasthāpanānukramaṇī.
2.Folio 67b - 73.maṇḍapanirmāṇavidhi.
3.Folio 74 - 76a.upanayanavidhi.
4.Folio 76a - 78a.samāvartanavidhi.
5.Folio 78b - 79.vivāhavidhi.
6.Folio 80 - 82.āśīrvāda.
7.Folio 83a.ārudrānirṇaya.
8.Folio 83b - 85.bhasmadhāraṇavidhi.
9.Folio 86b.mṛtsaṅgrahaṇavidhi.
10.Folio 86b - 87b.aṅkurārpaṇa.
11.Folio 87b - 88b.rakṣābandhanavidhi.
12.Folio 88b - 89.vṛṣabhapratiṣṭhā.
13.Folio 90.bherītāḍana, trīśūlapūjā.
14.Folio 92.dhvajārohaṇavidhi.
15.Folio 93 - 96.viśeṣasandhi.
See more
Manuscript Beginning
Fol - 61a, l - 1; vāgīśādyāssumanasaḥ sarvārthānām upakrame । yannatvā kṛtakṛtyasyustaṃ namāmi gajānanam । śrīdakṣiṇāmūrtigurave namaḥ । atra pratiṣṭāyā [pratiṣṭhāyā] anukramaṇī vakṣyāmaḥ । pūrvaṃ vidhivannirmitaliṃgasya saṃskṛtiḥ pratiṣṭhā kathyate । sā pratiṣṭhā pañcavidhā
Manuscript Ending
Fol - 67b, l - 5; yajamāno'pi deśikaṃ vastrahomāṃgulīyaka nānāvibhavagobhūmihiraṇyapradānādibhiḥ santoṣayet । maheśvarān abhyarcyayet[abhyarcayet] dināndhakṛpaṇadināṃ yathāśaktidānaṃ kuryāt । iti śivālayasthāpanadīpikāyāṃ śivaliṃgasthāpanānukramaṇī samāptaḥ । kailāsapataye namaḥ । kauśikagotraṃ kāsivāsī vetācalaguroḥ putrasya caturthan somasundaraguroḥ
Catalog Entry Status
Complete
Key
manuscripts_008959
Reuse
License
Cite as
Śivaliṅgasthāpanānukramaṇī - Śivālayasthāpanadīpikā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/387278