[Vidveṣaṇasaṃhitā] - Rathapratiṣṭhāvidhi

Metadata

Bundle No.

T1128

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002233

License

Type

Manuscript

Manuscript No.

T1128e

Title Alternate Script

[विद्वेषणसंहिता] - रथप्रतिष्ठाविधि

Subject Description

Language

Script

Scribe

V. Krishnamachari

Date of Manuscript

30/07/1978

Material

Condition

Good

Manuscript Extent

[Incomplete]

Folios in Text

6

Folio Range of Text

90 - 95

Lines per Side

20

Folios in Bundle

355+5=340

Width

22.7 cm

Length

32.5 cm

Bundle No.

T1128

Miscellaneous Notes

For general information, see notes on T 1128a

Manuscript Beginning

Page - 90, l - 1; atha vakṣye viśeṣeṇa rathānāṃ sthāpanaṃ śṛṇu । devānāṃ bhūsurāṇāṃ ca nṛpāṇāṃ ca viśeṣataḥ ॥ devanāṃ cotsavārthāya dvijānāṃ yajñakarmasu । rājñānāṃ yuddhārthamevaṃ syāt tribhedaṃ rathamucyate ॥

Manuscript Ending

Page - 95, l - 7; gaṇeśasya nivedyarthamavighnaṃ prārthayed dvijam । pūjayedevadeveśaṃ vastrābharaṇasaṃyutam ॥ grāmādiṣu viśeṣeṇa rathayātraṃ śivasya tu । iha bhogamavāpnoti sa prasādī śivasya tu ॥ mucyate sarvapāpebhyo rathasevāmavāpnuyat । iti vidveṣa[ṇa]saṃhitāyaṃ rathapratiṣṭhāvidhipaṭalaḥ ॥

Catalog Entry Status

Complete

Key

transcripts_002233

Reuse

License

Cite as

[Vidveṣaṇasaṃhitā] - Rathapratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/374818