Umātilaka - Aghorasthāpana

Metadata

Bundle No.

T1128

Subject

Śaiva, Śaivasiddhānta, Prāṇapratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002236

License

Type

Manuscript

Manuscript No.

T1128h

Title Alternate Script

उमातिलक - अघोरस्थापन

Language

Script

Scribe

V. Krishnamachari

Date of Manuscript

30/07/1978

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

15

Folio Range of Text

193 - 207

Lines per Side

20

Folios in Bundle

355+5=340

Width

22.7 cm

Length

32.5 cm

Bundle No.

T1128

Miscellaneous Notes

For general information, see notes on T 1128a

Manuscript Beginning

Page - 193, l - 6; ataḥ paraṃ pravakṣyāmi aghorasthāpanaṃ param । sarvaśatrukṣayakaraṃ sarvapāpapraṇāśanam ॥ āyuḥ śrīkīrtivihayaṃ sarvadā śāsyavardhanam । brahmarākṣasapaiśācabhūtavetālanāśanam ॥

Manuscript Ending

Page - 207, l - 13; vāmapārśve tu saṃyuktaṃ sthāpanaṃ ca yathākramam। agastyaṃ ca pulastyaṃ ca savyabha............. ॥ .............. sanātaśca vāmapārśve tu sthāpayet । evameva krameṇaiva pratiṣṭhāṃ kārayet tadā ॥ ihaiva putravāñchrīmān so'nte sāyujyamāpuyāt । iti umātilake aghorasthāpanapaṭalaḥ ॥ hariḥ oṃ ॥ śubham astu ॥ śrīgurubhyo namaḥ ॥ muttulikhitam ॥

Catalog Entry Status

Complete

Key

transcripts_002236

Reuse

License

Cite as

Umātilaka - Aghorasthāpana, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/374821