Vimalāgama

Metadata

Bundle No.

T1128

Subject

Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002242

License

Type

Manuscript

Manuscript No.

T1128n

Title Alternate Script

विमलागम

Uniform Title

Vimala

Language

Script

Scribe

V. Krishnamachari

Date of Manuscript

30/07/1978

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

6

Folio Range of Text

298 - 303

No. of Divisions in Text

2

Title of Divisions in Text

vidhi, paṭala

Lines per Side

20

Folios in Bundle

355+5=340

Width

22.7 cm

Length

32.5 cm

Bundle No.

T1128

Miscellaneous Notes

For general information, see notes on T 1128a

Text Contents

1.Page 298 - 301.brahmapratiṣṭhāvidhi.
2.Page 301 - 303.prabhāpratiṣṭhāpaṭala.
See more

Manuscript Beginning

Page - 298, l - 6; athātaḥ saṃpravakṣyāmi brahmasthāpanamuttamam । pavitraṃ paramaṃ puṇyaṃ pūjyaṃ pāpavināśanam ॥ sarvasiddhikaraṃ nṛṛṇāṃ śivālayaśubhāvaham । brāhmaṇānāṃ smarannityaṃ rājarāṣṭraśubhaṅkaram ॥ vīrabhadra viśeṣeṇa śṛṇu sādhusamāhitaḥ ।

Manuscript Ending

Page - 303, l - 3; nīrājanāvidhiṃ kṛtvā sarvālaṅkārasaṃyutam। ācāryamarcayet tatra vastrahemāṅgulīyakaiḥ ॥ bhūṣaṇānāṃ ca sarveṣāmevaṃ kuryādviśeṣataḥ । yaḥ karotyevamīśasya jyotilekamavāpnuyāt ॥ iti vimalākhye mahātantre prabhāpratiṣṭhāpaṭalaścatvāriṃśatitamaḥ ॥

Catalog Entry Status

Complete

Key

transcripts_002242

Reuse

License

Cite as

Vimalāgama, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/374827