Bāṇaliṅgapratiṣṭhāvidhi - Pūrvasahasra

Metadata

Bundle No.

T1128

Subject

Śaiva, Śaivasiddhānta, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002244

License

Type

Manuscript

Manuscript No.

T1128p

Title Alternate Script

बाणलिङ्गप्रतिष्ठाविधि - पूर्वसहस्र

Subject Description

Language

Script

Scribe

V. Krishnamachari

Date of Manuscript

30/07/1978

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

6

Folio Range of Text

314 - 319

Lines per Side

20

Folios in Bundle

355+5=340

Width

22.7 cm

Length

32.5 cm

Bundle No.

T1128

Miscellaneous Notes

For general information, see notes on T 1128a

Manuscript Beginning

Page - 314, l - 1; athātaḥ saṃpravakṣyāmi bāṇaliṅgapratiṣṭhitam । ātmārthaliṅgavat proktaṃ sarvamāse pratiṣṭhitam ॥ jambūpakvaphalasnigdhaṃ dhūmrabhṛṅgaprabhānvitam । kācabhaṃ nīlabimbaṃ tu gostanaṃ kukkuṭāṇḍajam ॥

Manuscript Ending

Page - 319, l - 13; upacārāṇi sarveṣāṃ nīrājanaviśeṣataḥ । ācāryaṃ dakṣiṇāṃ dadyāt vastrahemāṅgulīyakaiḥ ॥ pañcaniṣkaṃ triniṣkaṃ vā daśaniṣkamathāpi vā । paricārāṇi sarveṣāṃ dakṣiṇairvā yathocitam ॥ ācāryamanasā prīti śivasāyujyamāpnuyāt । iti pūrvasahasre pratiṣṭhāpāde kriyātantre bāṇaliṅgasthāpanavidhipaṭalaḥ ॥ ajñānatimirāndhasya jñānāñjanaśalākayā । cakṣurunmīlitaṃ yena tasmai śrīgurave namaḥ ॥

Catalog Entry Status

Complete

Key

transcripts_002244

Reuse

License

Cite as

Bāṇaliṅgapratiṣṭhāvidhi - Pūrvasahasra, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/374829