Vīratantra - Śrīvīrabhadrasthāpanavidhi

Metadata

Bundle No.

T1128

Subject

Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_002238

License

Type

Manuscript

Manuscript No.

T1128j

Title Alternate Script

वीरतन्त्र - श्रीवीरभद्रस्थापनविधि

Language

Script

Scribe

V. Krishnamachari

Date of Manuscript

30/07/1978

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

11

Folio Range of Text

218 - 228

Lines per Side

20

Folios in Bundle

355+5=340

Width

22.7 cm

Length

32.5 cm

Bundle No.

T1128

Miscellaneous Notes

For general information, see notes on T 1128a

Manuscript Beginning

Page - 218, l - 4; pratiṣṭhāṃ vīrabhadrasya bhogamokṣaphalapradam । rātmajaṃ lohajaṃ dāruṃ śailaṃ citrānvitaṃ tu vā ॥ grāmādau rājadhānyāṃ vā .ẏedvīrabhadrakam । śivālaye parivāraṃ ca sthāpanādi pravakṣyate ॥

Manuscript Ending

Page - 228, l - 1; triguṇaṃ cottamaṃ proktaṃ svarthāṅgaṃ ca bhaktitaḥ। ācāryamanasastu ....... ॥ ..... vānāṃ ca sarvasya hemaniṣkaṃ ca dāpayet । jayādirabhyādhānaṃ ca pūrṇāhutimathācaret ॥ pratiṣṭhāvidhi....................ṃeva ca । evaṃ yaḥ kurute martyaḥ śivaloke mahīyate ॥ iti vīratantre kriyāpāde śrīvīrabhadrasthāpanapa.............॥ vīrabhadramahākālyai priyāyai svāhā ॥ hariḥ oṃ । śubham astu ॥

Catalog Entry Status

Complete

Key

transcripts_002238

Reuse

License

Cite as

Vīratantra - Śrīvīrabhadrasthāpanavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://ifp.inist.fr/s/manuscripts/item/374823