Śukāṣṭaka
Metadata
Bundle No.
RE20202
Type
Manuscrit
Language
Sanskrit
Creator
sa.mkararaama"siva
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_005354

Manuscript No.
RE20202d
Title Alternate Script
शुकाष्टक
Language
Script
Scribe
Śaṃkararāmaśiva
Type
Manuscript
Material
Condition
Good
Folios in Text
2
Folio Range of Text
17b - 18a
Lines per Side
6 - 13
Folios in Bundle
39
Width
4.5 cm
Length
29 cm
Bundle No.
RE20202
Other Texts in Bundle
Miscellaneous Notes
This eight verse exposition of advaita vedānta, is said to be composed by śuka (son of vyāsa)
Manuscript Beginning
bhedābhedau sapadi galitau puṇyapāpe viśīrṇe māyāmohau kṣayam adhigatau naṣṭadehapravṛttim। śabdātītaṃ triguṇarahitaṃ prāpya tattvāvabodhannistraiguṇye pathi vicaratāṃ ko vidhiḥ ko niṣedhaḥ।1।
Manuscript Ending
satyan nityaṃ paramam amṛtaṃ śāntikalyāṇahetuṃ māyāraṇyai[māyāraṇye?] dahanam atulaṃśāntinirvāṇadīpam। tejorāśin nigamasadanaṃ vyāsaputrāṣṭakaṃ yaḥ prātaḥ kāle paṭhati vacasā samuditatayā yāti nirvāṇamārgam। śukāṣṭakaṃ sampūrṇam। śrīmat[d]gurucaraṇāravidābhyāṃ namaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
463.4
Key
manuscripts_005354
Reuse
License
Cite as
Śukāṣṭaka,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/383583