Śukāṣṭaka

Metadata

Bundle No.

RE20202

Type

Manuscrit

Language

Sanskrit

Creator

sa.mkararaama"siva

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_005354

Manuscript No.

RE20202d

Title Alternate Script

शुकाष्टक

Language

Script

Scribe

Śaṃkararāmaśiva

Type

Manuscript

Material

Condition

Good

Folios in Text

2

Folio Range of Text

17b - 18a

Lines per Side

6 - 13

Folios in Bundle

39

Width

4.5 cm

Length

29 cm

Bundle No.

RE20202

Miscellaneous Notes

This eight verse exposition of advaita vedānta, is said to be composed by śuka (son of vyāsa)

Manuscript Beginning

bhedābhedau sapadi galitau puṇyapāpe viśīrṇe māyāmohau kṣayam adhigatau naṣṭadehapravṛttim। śabdātītaṃ triguṇarahitaṃ prāpya tattvāvabodhannistraiguṇye pathi vicaratāṃ ko vidhiḥ ko niṣedhaḥ।1।

Manuscript Ending

satyan nityaṃ paramam amṛtaṃ śāntikalyāṇahetuṃ māyāraṇyai[māyāraṇye?] dahanam atulaṃśāntinirvāṇadīpam। tejorāśin nigamasadanaṃ vyāsaputrāṣṭakaṃ yaḥ prātaḥ kāle paṭhati vacasā samuditatayā yāti nirvāṇamārgam। śukāṣṭakaṃ sampūrṇam। śrīmat[d]gurucaraṇāravidābhyāṃ namaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

463.4

Key

manuscripts_005354

Reuse

License

Cite as

Śukāṣṭaka, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/383583