Sādhanacatuṣṭaya

Metadata

Bundle No.

RE20202

Type

Manuscrit

Language

Sanskrit

Creator

sa.mkararaama"siva

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_005356

Manuscript No.

RE20202f

Title Alternate Script

साधनचतुष्टय

Language

Script

Scribe

Śaṃkararāmaśiva

Type

Manuscript

Material

Condition

Good

Folios in Text

2

Folio Range of Text

19a-20a

Lines per Side

6 - 13

Folios in Bundle

39

Width

4.5 cm

Length

29 cm

Bundle No.

RE20202

Miscellaneous Notes

This text briefly with the basic tenets of advaita vedānta including the four fundamental qualifications necessary for the study of the scriptures. This follows, in some respects, the ātmānātmaviveka attributed to śaṃkara

Manuscript Beginning

ātmanaḥ kin nimittaṃ duḥkham। śarīraparigrahanimittam। śarīraparigrahaḥ kena vā bhavatiti cet। karmaṇā। karma kena vā bhavati। rāgadibhyaḥ। rāgādi kena। abhimānāt। abhimāno'pi kena। avivekāt।

Manuscript Ending

ātmānātmavivekavicārāt bhavati। sādhanacatuṣṭayasampatye[pattau?] sati[satyāṃ] gṛhasthānām ātmānātmavivekavicāre sati pratyavāyo nāsti। nānyasya dine dineṣu vedāntaśravaṇe bhakti[r] na saṃyuktāt guruśuśrūṣayā labdhaṃ kṛcchrāśītiphalaṃ bhavet। sādhanacatuṣṭayaṃ samāptam। śrīgurubhyo namaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

463.6

Key

manuscripts_005356

Reuse

License

Cite as

Sādhanacatuṣṭaya, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/383585