Sādhanacatuṣṭaya
Metadata
Bundle No.
RE20202
Type
Manuscrit
Language
Sanskrit
Creator
sa.mkararaama"siva
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_005356

Manuscript No.
RE20202f
Title Alternate Script
साधनचतुष्टय
Language
Script
Scribe
Śaṃkararāmaśiva
Type
Manuscript
Material
Condition
Good
Folios in Text
2
Folio Range of Text
19a-20a
Lines per Side
6 - 13
Folios in Bundle
39
Width
4.5 cm
Length
29 cm
Bundle No.
RE20202
Other Texts in Bundle
Miscellaneous Notes
This text briefly with the basic tenets of advaita vedānta including the four fundamental qualifications necessary for the study of the scriptures. This follows, in some respects, the ātmānātmaviveka attributed to śaṃkara
Manuscript Beginning
ātmanaḥ kin nimittaṃ duḥkham। śarīraparigrahanimittam। śarīraparigrahaḥ kena vā bhavatiti cet। karmaṇā। karma kena vā bhavati। rāgadibhyaḥ। rāgādi kena। abhimānāt। abhimāno'pi kena। avivekāt।
Manuscript Ending
ātmānātmavivekavicārāt bhavati। sādhanacatuṣṭayasampatye[pattau?] sati[satyāṃ] gṛhasthānām ātmānātmavivekavicāre sati pratyavāyo nāsti। nānyasya dine dineṣu vedāntaśravaṇe bhakti[r] na saṃyuktāt guruśuśrūṣayā labdhaṃ kṛcchrāśītiphalaṃ bhavet। sādhanacatuṣṭayaṃ samāptam। śrīgurubhyo namaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
463.6
Key
manuscripts_005356
Reuse
License
Cite as
Sādhanacatuṣṭaya,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/383585