Muktisopānapañcaka

Metadata

Bundle No.

RE20202

Type

Manuscrit

Language

Sanskrit

Creator

sa.mkararaama"siva

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_005364

Manuscript No.

RE20202n

Title Alternate Script

मुक्तिसोपानपञ्चक

Author of Text

Śaṅkara

Author of Text Alternate Script

शङ्कर

Language

Script

Scribe

Śaṃkararāmaśiva

Type

Manuscript

Material

Condition

Good

Folios in Text

1

Folio Range of Text

[37a-b]

Lines per Side

6 - 13

Folios in Bundle

39

Width

4.5 cm

Length

29 cm

Bundle No.

RE20202

Miscellaneous Notes

This text is called upadeśapañcaka in the printed edn. VVS. 11, pp. 421-422

Manuscript Beginning

vedo nityam adhīyatān tad uditaṃ karma svanuṣṭhīyatān teneśasya vidhīyatām apacitiḥ kāmye matis tyajyatām। pāpaughaḥ paridhūyatāṃ bhavasukhe doṣo'nusandhīyatām ātmecchā vyavasīyatān nijagṛhāt tūrṇaṃ vinirgamyatām।1

Manuscript Ending

prākkarma pravilāpyatāṃ citibalān nāpyuttaraiś śliṣyatāṃ prārabdha[s] tviha bhujyatām atha parabrahmātmanā sthīyatām।5। śubham astu। muktisopānapañcakaṃ samāptam। śrīgurubhyo namaḥ।

Catalog Entry Status

Complete

No. in Descriptive Catalog

463.14

Key

manuscripts_005364

Reuse

License

Cite as

Muktisopānapañcaka, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/383593