Muktisopānapañcaka
Metadata
Bundle No.
RE20202
Type
Manuscrit
Language
Sanskrit
Creator
sa.mkararaama"siva
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_005364

Manuscript No.
RE20202n
Title Alternate Script
मुक्तिसोपानपञ्चक
Language
Script
Scribe
Śaṃkararāmaśiva
Type
Manuscript
Material
Condition
Good
Folios in Text
1
Folio Range of Text
[37a-b]
Lines per Side
6 - 13
Folios in Bundle
39
Width
4.5 cm
Length
29 cm
Bundle No.
RE20202
Other Texts in Bundle
Miscellaneous Notes
This text is called upadeśapañcaka in the printed edn. VVS. 11, pp. 421-422
Manuscript Beginning
vedo nityam adhīyatān tad uditaṃ karma svanuṣṭhīyatān teneśasya vidhīyatām apacitiḥ kāmye matis tyajyatām। pāpaughaḥ paridhūyatāṃ bhavasukhe doṣo'nusandhīyatām ātmecchā vyavasīyatān nijagṛhāt tūrṇaṃ vinirgamyatām।1
Manuscript Ending
prākkarma pravilāpyatāṃ citibalān nāpyuttaraiś śliṣyatāṃ prārabdha[s] tviha bhujyatām atha parabrahmātmanā sthīyatām।5। śubham astu। muktisopānapañcakaṃ samāptam। śrīgurubhyo namaḥ।
Catalog Entry Status
Complete
No. in Descriptive Catalog
463.14
Key
manuscripts_005364
Reuse
License
Cite as
Muktisopānapañcaka,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/383593