Ātmānātmaviveka

Metadata

Bundle No.

RE20202

Type

Manuscrit

Language

Sanskrit

Creator

sa.mkararaama"siva

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_005357

Manuscript No.

RE20202g

Title Alternate Script

आत्मानात्मविवेक

Language

Script

Scribe

Śaṃkararāmaśiva

Type

Manuscript

Material

Condition

Good

Folios in Text

6

Folio Range of Text

20b - 25a

Lines per Side

6 - 13

Folios in Bundle

39

Width

4.5 cm

Length

29 cm

Bundle No.

RE20202

Miscellaneous Notes

This text is different from the work of the same name said to be composed by śaṃkara. It speaks briefly about the nature of the physical body and of the soul

Manuscript Beginning

oṃ śrutismṛtipurāṇānam ālayaṃ karuṇālayam। nāmāmi bhagavat pādaśaṃkaraṃ lokaśaṃkaram। ātmānātmavivekam[u]cyate। bhavabandhanāt ātmānātmavivekena mucyate saṃgrahāt tataḥ। ātmā nāma sthūlasūkṣmakāraṇaśarīrebhyo vyatiriktaḥ।

Manuscript Ending

sthūladeho'nnamayakośaḥ। karmendriyaiḥ itaraprāṇaiś ca saha prānaḥ। prāṇamayakośaḥ। jñānendriyasahitaṃ manaḥ। manonmayakośaḥ। tair eva tat sahitā buddhiḥ vijñānamayakośaḥ। śarīradvayakāraṇam ātmajñānam। ānandamayakośaḥ। eteṣāṃ kośatvam।

Catalog Entry Status

Complete

No. in Descriptive Catalog

463.7

Key

manuscripts_005357

Reuse

License

Cite as

Ātmānātmaviveka, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/383586