Ātmānātmaviveka
Metadata
Bundle No.
RE20202
Type
Manuscrit
Language
Sanskrit
Creator
sa.mkararaama"siva
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_005357

Manuscript No.
RE20202g
Title Alternate Script
आत्मानात्मविवेक
Language
Script
Scribe
Śaṃkararāmaśiva
Type
Manuscript
Material
Condition
Good
Folios in Text
6
Folio Range of Text
20b - 25a
Lines per Side
6 - 13
Folios in Bundle
39
Width
4.5 cm
Length
29 cm
Bundle No.
RE20202
Other Texts in Bundle
Miscellaneous Notes
This text is different from the work of the same name said to be composed by śaṃkara. It speaks briefly about the nature of the physical body and of the soul
Manuscript Beginning
oṃ śrutismṛtipurāṇānam ālayaṃ karuṇālayam। nāmāmi bhagavat pādaśaṃkaraṃ lokaśaṃkaram। ātmānātmavivekam[u]cyate। bhavabandhanāt ātmānātmavivekena mucyate saṃgrahāt tataḥ। ātmā nāma sthūlasūkṣmakāraṇaśarīrebhyo vyatiriktaḥ।
Manuscript Ending
sthūladeho'nnamayakośaḥ। karmendriyaiḥ itaraprāṇaiś ca saha prānaḥ। prāṇamayakośaḥ। jñānendriyasahitaṃ manaḥ। manonmayakośaḥ। tair eva tat sahitā buddhiḥ vijñānamayakośaḥ। śarīradvayakāraṇam ātmajñānam। ānandamayakośaḥ। eteṣāṃ kośatvam।
Catalog Entry Status
Complete
No. in Descriptive Catalog
463.7
Key
manuscripts_005357
Reuse
License
Cite as
Ātmānātmaviveka,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/383586