Nāṭakadīpikā
Metadata
Bundle No.
RE27622
Type
Manuscrit
Subject
Advaitavedānata
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_008181

Manuscript No.
RE27622e
Title Alternate Script
नाटकदीपिका
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
4
Folio Range of Text
96b - 99b
Lines per Side
10
Folios in Bundle
183
Width
4 cm
Length
43.5 cm
Bundle No.
RE27622
Other Texts in Bundle
Manuscript Beginning
Fol - 96b, l - 1; natvā śrībhāratītīrthavidyāraṇyamunīśvarau। atho nāṭakadīpasya mayā saṃkṣipya vakṣyate। cikītsitasya granthasya niṣpratyūha paripūraṇāya abhimata devatā tatvānu smaraṇalakṣaṇanmaṅgalamācaran॥
Manuscript Ending
Fol - 99b, l - 7; śaraṇamiti buddhiśaraṇatve kiṃ phalitamityata āha-- tadadhino'ntaḥ bahirvaiṣo'nubhūyatāmiti। budhyāyadyat parikalpyate bāhyamānantaraṃ vātasya tasya sākṣitvena tadadhīnaḥ paramātmā tathaivānubhūyatāmityarthaḥ। śrīmatparamahaṃsaparivrājakācāryaśribhāratītīrthavidyāraṇyamunivaryakiṅkareṇa śrīrāmakṛṣṇākhyaviduṣāviracitā nāṭakadīpakhyā samāptā। dīpikāpañcakaṃ samāptam। hariḥ om। śubhamastu। gurubhyo namaḥ॥
Catalog Entry Status
Complete
Key
manuscripts_008181
Reuse
License
Cite as
Nāṭakadīpikā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/386480