Pratyaktattvavivekavyākhyā - Padadīpikā

Metadata

Bundle No.

RE27622

Type

Manuscrit

Subject

Advaitavedānata

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_008182

Manuscript No.

RE27622f

Title Alternate Script

प्रत्यक्तत्त्वविवेकव्याख्या - पददीपिका

Author of Text

Rāmakṛṣṇa

Author of Text Alternate Script

रामकृष्ण

Subject Description

Language

Script

Commentary

Padadīpikā

Commentary Alternate Script

पददीपिका

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

15

Folio Range of Text

100a - 114a

Lines per Side

10

Folios in Bundle

183

Width

4 cm

Length

43.5 cm

Bundle No.

RE27622

Manuscript Beginning

Fol - 100a, l - 1; natvā śrībhāratītīrthavidyāraṇyamunīśvarau। pratyaktatvavivekasya kriyate padadīpikā। prāripsitasya grandhasyāvighnena parisamāpti pracayagamanābhyāṃ śiṣṭācārapariprāptamiṣṭadevatāgurunamaskāralakṣaṇaṃ maṅgalācaraṇaṃ svenānuṣṭhithaṃ śiṣyaśikṣārthaṃ ślokenopanibadhnāti॥

Manuscript Ending

Fol - 114a, l - 6; śāstroktaprakāreṇa manassamādhāya sthirīkṛtya vigalitasaṃhṛtibandhaḥ aparokṣajñānena nivṛttasaṃsārabandhassan paraṃ padaṃ niratiśayānandarūpaṃ mokṣaṃ na cirāt avilambena prāpnoti। satyajñānānandaikalakṣaṇaṃ brahmaivabhavatītyarthaḥ। iti śrīmatparamahaṃsaparivrājakācārya śrībhāratītīrthavidyāraṇyamunivaryakiṅkareṇa śrīrāmakṛṣṇākhyaviduṣā tatvavivekasya padadīpikāsamāptā। hariḥ om। śubhamastu। gurubhyo namaḥ॥

Catalog Entry Status

Complete

Key

manuscripts_008182

Reuse

License

Cite as

Pratyaktattvavivekavyākhyā - Padadīpikā, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/386481