Mahāvākyavivekavyākhyā
Metadata
Bundle No.
RE27622
Type
Manuscrit
Subject
Advaitavedānata
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_008186

Manuscript No.
RE27622j
Title Alternate Script
महावाक्यविवेकव्याख्या
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
4
Folio Range of Text
154a - 157a
Lines per Side
10
Folios in Bundle
183
Width
4 cm
Length
43.5 cm
Bundle No.
RE27622
Other Texts in Bundle
Manuscript Beginning
Fol - 154a, l - 5; natvā śrī bhāratītīrthavidāraṇyamunīśvarau। mahāvakyavivekasya kurve vyākhyāṃ samāsataḥ। mumukṣo meśmākṣasādhana brahmātmaikatvā ca gati siddhaye prasiddhānāñcaturṇānmahāvākyanāmarthaṃ krameṇa nirūpayan paramākṛpālurācārya ādau tāvadaitareyāraṇyakagate prajñānaṃ brahmeti mahāvākye prajñānaśabdasyārtha॥
Manuscript Ending
Fol - 157a, l - 2; tadbrahmasvaprakāśātmarūpakamiti। taduktalakṣaṇaṃ brahmasvaprakāśa ātmārūpaṃ svarūpaṃ yasya tatsvaprakāśātmarūpakaṃ sa evetyarthaḥ॥ iti śrīmatparamahaṃsaparivrājakācārya śrībhāratītīrthavidyāraṇyamunivaryakiṅkareṇa śrīrāmakṛṣṇākhyaviduṣāviraitā mahāvākyavivekavyākhyā samāptā। vivekapañcakam sampūrṇam। hariḥ om। śubhamastu। gurubhyo namaḥ। medhādakṣiṇāmūrtaye namaḥ॥
Catalog Entry Status
Complete
Key
manuscripts_008186
Reuse
License
Cite as
Mahāvākyavivekavyākhyā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/386485