Mahābhūtavivekadīpikā

Metadata

Bundle No.

RE27622

Type

Manuscrit

Subject

Advaitavedānata

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_008183

Manuscript No.

RE27622g

Title Alternate Script

महाभूतविवेकदीपिका

Author of Text

Rāmakṛṣṇa

Author of Text Alternate Script

रामकृष्ण

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

22

Folio Range of Text

114b - 127b

Lines per Side

10

Folios in Bundle

183

Width

4 cm

Length

43.5 cm

Bundle No.

RE27622

Manuscript Beginning

Fol - 114b, l - 1; natvā śrībhāratītīrthavidyāraṇyamunīśvarau। pañcabhūtavivekasya vyākhyānaṃ kriyate mayā। sadevasomyedamagra āsīt ekamevādvitīyamiti śrutyā jagadurpatteḥ purāyatjagatkāraṇaṃ sadrūpaṃ advitīyaṃ brahmaśṛtaṃ tasyāvārja manasa gocarātvena svatovagantumaśakya tvat tatkāryatvena tadupādhibhūtasya bhūtapañcakasya vivekadvārā tadavabodhanāyopotghātatvena bhūtapañcakavivekam॥

Manuscript Ending

Fol - 127b, l - 3; upapāditamarthamaupasaṃharati tasmādvedāntasaṃsiddhaṃ sadañcaitannāvadhyate। antakāle pyatobhūta vivekānnirvṛtiṃ sthite iti। iti śrīmatparamahaṃsaparivrājakācārya śrīmadvidyāraṇyamunivaryakiṅkareṇa rāmakṛṣṇākhyaviduṣā viracitamahābhūtavivekasya dīpikā samāptā। hariḥ om॥ śubhamastu॥

Catalog Entry Status

Complete

Key

manuscripts_008183

Reuse

License

Cite as

Mahābhūtavivekadīpikā, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/386482