Mahābhūtavivekadīpikā
Metadata
Bundle No.
RE27622
Type
Manuscrit
Subject
Advaitavedānata
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_008183

Manuscript No.
RE27622g
Title Alternate Script
महाभूतविवेकदीपिका
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
22
Folio Range of Text
114b - 127b
Lines per Side
10
Folios in Bundle
183
Width
4 cm
Length
43.5 cm
Bundle No.
RE27622
Other Texts in Bundle
Manuscript Beginning
Fol - 114b, l - 1; natvā śrībhāratītīrthavidyāraṇyamunīśvarau। pañcabhūtavivekasya vyākhyānaṃ kriyate mayā। sadevasomyedamagra āsīt ekamevādvitīyamiti śrutyā jagadurpatteḥ purāyatjagatkāraṇaṃ sadrūpaṃ advitīyaṃ brahmaśṛtaṃ tasyāvārja manasa gocarātvena svatovagantumaśakya tvat tatkāryatvena tadupādhibhūtasya bhūtapañcakasya vivekadvārā tadavabodhanāyopotghātatvena bhūtapañcakavivekam॥
Manuscript Ending
Fol - 127b, l - 3; upapāditamarthamaupasaṃharati tasmādvedāntasaṃsiddhaṃ sadañcaitannāvadhyate। antakāle pyatobhūta vivekānnirvṛtiṃ sthite iti। iti śrīmatparamahaṃsaparivrājakācārya śrīmadvidyāraṇyamunivaryakiṅkareṇa rāmakṛṣṇākhyaviduṣā viracitamahābhūtavivekasya dīpikā samāptā। hariḥ om॥ śubhamastu॥
Catalog Entry Status
Complete
Key
manuscripts_008183
Reuse
License
Cite as
Mahābhūtavivekadīpikā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/386482