Jīvādvaita (Padaviveka) Padayojanā
Metadata
Bundle No.
RE27622
Type
Manuscrit
Subject
Advaitavedānata
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_008185

Manuscript No.
RE27622i
Title Alternate Script
जीवाद्वैत (पदविवेक) पदयोजना
Subject Description
Language
Script
Type
Manuscript
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
15
Folio Range of Text
140a - 154a
Lines per Side
10
Folios in Bundle
183
Width
4 cm
Length
43.5 cm
Bundle No.
RE27622
Other Texts in Bundle
Manuscript Beginning
Fol - 140a, l - 1; natvā śrībhāratītīrthavidyāraṇyamuniśvarau। mayā dvaitavivekasya kriyate padayojanā॥ cikīrṣitasya granthasya niṣpratyūha paripūraṇāyābhilaṣitadevatā tatvānusmaraṇalakṣaṇaṃ maṅgalamācaran asya devatāntaprakaraṇatvāt śāstrīyamevānubandhacatuṣṭayaṃ siddhavat kṛtyagrandhārambhaṃ pratijānīte॥
Manuscript Ending
Fol - 154a, l - 2; asāvuktaprakārājīvanmukteḥ parākāṣṭhāniratiśayavaryavasānabhūmiḥ jīvadvaitasya manomayaprapañcasya vivarjanāt parityāgāt labhyate prāpyate ataḥ kāraṇādidam jīvadvaitamīśadvaitāt īśvarahṛṣṭadvaitāt vivecitam vivicya pradarśitamityarthaḥ॥ iti śrīrāmakṛṣṇākhyaviduṣāviracitā jīvādvaitapadavivekapadayojanā samāptā॥ hariḥ om॥
Catalog Entry Status
Complete
Key
manuscripts_008185
Reuse
License
Cite as
Jīvādvaita (Padaviveka) Padayojanā,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/386484