Jīvādvaita (Padaviveka) Padayojanā

Metadata

Bundle No.

RE27622

Type

Manuscrit

Subject

Advaitavedānata

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_008185

Manuscript No.

RE27622i

Title Alternate Script

जीवाद्वैत (पदविवेक) पदयोजना

Author of Text

Rāmakṛṣṇa

Author of Text Alternate Script

रामकृष्ण

Subject Description

Language

Script

Type

Manuscript

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

15

Folio Range of Text

140a - 154a

Lines per Side

10

Folios in Bundle

183

Width

4 cm

Length

43.5 cm

Bundle No.

RE27622

Manuscript Beginning

Fol - 140a, l - 1; natvā śrībhāratītīrthavidyāraṇyamuniśvarau। mayā dvaitavivekasya kriyate padayojanā॥ cikīrṣitasya granthasya niṣpratyūha paripūraṇāyābhilaṣitadevatā tatvānusmaraṇalakṣaṇaṃ maṅgalamācaran asya devatāntaprakaraṇatvāt śāstrīyamevānubandhacatuṣṭayaṃ siddhavat kṛtyagrandhārambhaṃ pratijānīte॥

Manuscript Ending

Fol - 154a, l - 2; asāvuktaprakārājīvanmukteḥ parākāṣṭhāniratiśayavaryavasānabhūmiḥ jīvadvaitasya manomayaprapañcasya vivarjanāt parityāgāt labhyate prāpyate ataḥ kāraṇādidam jīvadvaitamīśadvaitāt īśvarahṛṣṭadvaitāt vivecitam vivicya pradarśitamityarthaḥ॥ iti śrīrāmakṛṣṇākhyaviduṣāviracitā jīvādvaitapadavivekapadayojanā samāptā॥ hariḥ om॥

Catalog Entry Status

Complete

Key

manuscripts_008185

Reuse

License

Cite as

Jīvādvaita (Padaviveka) Padayojanā, in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/386484