Varṇāśramacandrikā
Manuscript No.
T0533a
Title Alternate Script
वर्णाश्रमचन्द्रिका
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
114
Folio Range of Text
1 - 114
Lines per Side
20
Folios in Bundle
224+2=226
Width
21 cm
Length
30 cm
Bundle No.
T0533
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalikkundram
Manuscript Beginning
Page - 1, l - 1; hariḥ om। varṇāśramacandrikā। kṣemadhāragaṇādhyakṣaḥ kṛpayā vitanotu naḥ। dānadhārābhisaṃvedyas santataye na dīyate। ṣaḍtriṃśattatvasaudhasthaṃ tadantarvyāpinaṃ prabhum। vande varṇāśramācāra candrikākṛtaye śubham। dvijādyāśrama dharmoktir likhyate yuktibhis saha। śaivāgamādi śāstrebhyaḥ saṃgṛhyāśramiṇāṃ mude।
Manuscript Ending
Page - 114, l - 14; anagniraniketasyān munirmokṣaparo bhavet। yamādisahitaśśuddhas tapaḥ kuryāt samāhitaḥ। ityādi। tasmād eṣavidhir vānaprasthapara eva athavā sāv ājanmabrahmacārī paraḥ। tasya yatiśabdavācyatve ca bādhakābhāvāt। śubham astu। śrīsubrahmaṇyāya namaḥ। śrīmadekāmbaranāthāya namaḥ।
Catalog Entry Status
Complete
Key
transcripts_001131
Reuse
License
Cite as
Varṇāśramacandrikā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373716