Varṇāśramacandrikā

Metadata

Bundle No.

T0533

Subject

Śaiva, Śaivasiddhānta, Paddhati

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001131

License

Type

Manuscript

Manuscript No.

T0533a

Title Alternate Script

वर्णाश्रमचन्द्रिका

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

114

Folio Range of Text

1 - 114

Lines per Side

20

Folios in Bundle

224+2=226

Width

21 cm

Length

30 cm

Bundle No.

T0533

Miscellaneous Notes

Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalikkundram

Manuscript Beginning

Page - 1, l - 1; hariḥ om। varṇāśramacandrikā। kṣemadhāragaṇādhyakṣaḥ kṛpayā vitanotu naḥ। dānadhārābhisaṃvedyas santataye na dīyate। ṣaḍtriṃśattatvasaudhasthaṃ tadantarvyāpinaṃ prabhum। vande varṇāśramācāra candrikākṛtaye śubham। dvijādyāśrama dharmoktir likhyate yuktibhis saha। śaivāgamādi śāstrebhyaḥ saṃgṛhyāśramiṇāṃ mude।

Manuscript Ending

Page - 114, l - 14; anagniraniketasyān munirmokṣaparo bhavet। yamādisahitaśśuddhas tapaḥ kuryāt samāhitaḥ। ityādi। tasmād eṣavidhir vānaprasthapara eva athavā sāv ājanmabrahmacārī paraḥ। tasya yatiśabdavācyatve ca bādhakābhāvāt। śubham astu। śrīsubrahmaṇyāya namaḥ। śrīmadekāmbaranāthāya namaḥ।

Catalog Entry Status

Complete

Key

transcripts_001131

Reuse

License

Cite as

Varṇāśramacandrikā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373716