Śaivaṣoḍaśakriyā
Manuscript No.
T0533f
Title Alternate Script
शैवषोडशक्रिया
Subject Description
Language
Script
Material
Condition
Good but yellowish
Manuscript Extent
Complete
Folios in Text
22
Folio Range of Text
175 - 196
Lines per Side
20
Folios in Bundle
224+2=226
Width
21 cm
Length
30 cm
Bundle No.
T0533
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram
Manuscript Beginning
Page - 175, l - 3; vande gaṇḍatalasyandi madadhārāsamākulam। lolakarṇadharaṃ devaṃ - - - nanam॥ suprabhede vīrāgamādyanusāreṇa cāturvarṇe śaivānāṃ ṣoḍaśakriyāyāṃ vakṣye suprabhede। athātassaṃpravakṣyāmi śaivānāṃ ṣoḍaśakriyā। śivādhvareva ye martyā dīkṣā yogyatayā sthitāḥ। teṣāntu ṣoḍaśaproktā śivena paramātmanā। sarveṣāmapi varṇānāṃ śaivaṣoḍaśakarmaṇām।
Manuscript Ending
Page - 196, l - 12; śivamantreṇa śayanaṃ prokṣya ghaṭvāṃgamupadhānañca saṃśoddhya pūrvavacchayanaṃ kalpayitvā tasmin daṃpati saṃvādayet। tataḥ pañcame'hani tayā sahaiva svagṛhaṃ gatvā gṛhabaliṃ vidhāya pūrvavadagniṃ pūrṇāntaṃ visarjya bandhubhis saha bhuñjīta। tataḥ prabhṛti pratidinamabhyāgatātithīn pūjayitvā gārhasthamanutiṣṭhet। iti śaivaṣoḍaśakriyā samāptā। oṃ śubham astu। puṇyakoṭīśvarāya namaḥ। śrīsubrahmaṇyāya namaḥ।
Catalog Entry Status
Complete
Key
transcripts_001136
Reuse
License
Cite as
Śaivaṣoḍaśakriyā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373721