Śaivaṣoḍaśakriyā

Metadata

Bundle No.

T0533

Subject

Śaiva, Śaivasiddhānta, Paddhati

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001136

License

Type

Manuscript

Manuscript No.

T0533f

Title Alternate Script

शैवषोडशक्रिया

Subject Description

Language

Script

Material

Condition

Good but yellowish

Manuscript Extent

Complete

Folios in Text

22

Folio Range of Text

175 - 196

Lines per Side

20

Folios in Bundle

224+2=226

Width

21 cm

Length

30 cm

Bundle No.

T0533

Miscellaneous Notes

Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram

Manuscript Beginning

Page - 175, l - 3; vande gaṇḍatalasyandi madadhārāsamākulam। lolakarṇadharaṃ devaṃ - - - nanam॥ suprabhede vīrāgamādyanusāreṇa cāturvarṇe śaivānāṃ ṣoḍaśakriyāyāṃ vakṣye suprabhede। athātassaṃpravakṣyāmi śaivānāṃ ṣoḍaśakriyā। śivādhvareva ye martyā dīkṣā yogyatayā sthitāḥ। teṣāntu ṣoḍaśaproktā śivena paramātmanā। sarveṣāmapi varṇānāṃ śaivaṣoḍaśakarmaṇām।

Manuscript Ending

Page - 196, l - 12; śivamantreṇa śayanaṃ prokṣya ghaṭvāṃgamupadhānañca saṃśoddhya pūrvavacchayanaṃ kalpayitvā tasmin daṃpati saṃvādayet। tataḥ pañcame'hani tayā sahaiva svagṛhaṃ gatvā gṛhabaliṃ vidhāya pūrvavadagniṃ pūrṇāntaṃ visarjya bandhubhis saha bhuñjīta। tataḥ prabhṛti pratidinamabhyāgatātithīn pūjayitvā gārhasthamanutiṣṭhet। iti śaivaṣoḍaśakriyā samāptā। oṃ śubham astu। puṇyakoṭīśvarāya namaḥ। śrīsubrahmaṇyāya namaḥ।

Catalog Entry Status

Complete

Key

transcripts_001136

Reuse

License

Cite as

Śaivaṣoḍaśakriyā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373721