Devīkālottarāgama
Manuscript No.
T0533c
Title Alternate Script
देवीकालोत्तरागम
Subject Description
Language
Script
Material
Condition
Good but yellowish
Manuscript Extent
Incomplete
Folios in Text
10
Folio Range of Text
139 - 148
Lines per Side
20
Folios in Bundle
224+2=226
Width
21 cm
Length
30 cm
Bundle No.
T0533
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalikkundram
Manuscript Beginning
Page - 139, l - 1; । devīkālottarāgamaḥ। devyuvāca - sarveṣāmapi muktyarthaṃ muktimārgasya darśanam। deveśajñānamācāraṃ kṛpayā kathayasva me। īśvara uvāca - jñānācārau varārohe kathayāmi tavādhunā। praviśanti yato mokṣaṃ jñānino dhvasta kalmaṣāḥ। yeṣāṃ bodho na saṃjātaḥ kālajñāne varānane।
Manuscript Ending
Page - 148, l - 8; gandhaṃ puṣpaṃ phalaṃ dhūpaṃ snānaṃ vastrañca bhojanam। nivedayanti ye kecidvāṅmanaḥ kāyakarmabhiḥ। devi tatraiva mucyante muktimārgānukāṃkṣiṇaḥ। stutinindā praśaṃsena puṇyapāpamavāpnuyāt। yatpṛṣṭaṃ jñānamācāraṃ tatsarvaṃ kathitammayā। kālajñāne varārohe kimanyatparipṛcchasi। iti devikālottare śivāgame caturviṃśati sahasrajñānakāṇḍe naiṣṭhikānāṃ jñānācāravicāre pañcaṣaṣṭipaṭalaḥ। samāptaścāyam।
Catalog Entry Status
Complete
Key
transcripts_001133
Reuse
License
Cite as
Devīkālottarāgama,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373718