Devīkālottarāgama

Metadata

Bundle No.

T0533

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001133

License

Type

Manuscript

Manuscript No.

T0533c

Title Alternate Script

देवीकालोत्तरागम

Subject Description

Language

Script

Material

Condition

Good but yellowish

Manuscript Extent

Incomplete

Folios in Text

10

Folio Range of Text

139 - 148

Lines per Side

20

Folios in Bundle

224+2=226

Width

21 cm

Length

30 cm

Bundle No.

T0533

Miscellaneous Notes

Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalikkundram

Manuscript Beginning

Page - 139, l - 1; । devīkālottarāgamaḥ। devyuvāca - sarveṣāmapi muktyarthaṃ muktimārgasya darśanam। deveśajñānamācāraṃ kṛpayā kathayasva me। īśvara uvāca - jñānācārau varārohe kathayāmi tavādhunā। praviśanti yato mokṣaṃ jñānino dhvasta kalmaṣāḥ। yeṣāṃ bodho na saṃjātaḥ kālajñāne varānane।

Manuscript Ending

Page - 148, l - 8; gandhaṃ puṣpaṃ phalaṃ dhūpaṃ snānaṃ vastrañca bhojanam। nivedayanti ye kecidvāṅmanaḥ kāyakarmabhiḥ। devi tatraiva mucyante muktimārgānukāṃkṣiṇaḥ। stutinindā praśaṃsena puṇyapāpamavāpnuyāt। yatpṛṣṭaṃ jñānamācāraṃ tatsarvaṃ kathitammayā। kālajñāne varārohe kimanyatparipṛcchasi। iti devikālottare śivāgame caturviṃśati sahasrajñānakāṇḍe naiṣṭhikānāṃ jñānācāravicāre pañcaṣaṣṭipaṭalaḥ। samāptaścāyam।

Catalog Entry Status

Complete

Key

transcripts_001133

Reuse

License

Cite as

Devīkālottarāgama, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373718