Gaurīmaṇḍapapūjā (Siddhāntaśekhara)

Metadata

Bundle No.

T0533

Subject

Śaiva, Śaivasiddhānta, Paddhati

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001135

License

Type

Manuscript

Manuscript No.

T0533e

Title Alternate Script

गौरीमण्डपपूजा (सिद्धान्तशेखर)

Subject Description

Language

Script

Material

Condition

Good but yellowish

Manuscript Extent

Complete

Folios in Text

19

Folio Range of Text

156 - 175

Lines per Side

20

Folios in Bundle

224+2=226

Width

21 cm

Length

30 cm

Bundle No.

T0533

Miscellaneous Notes

Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram

Text Contents

1.Page 156 - 161.tatvārcanā.
2.Page 161 - 174.gaurīmaṇḍapapūjāvidhi.
See more

Manuscript Beginning

Page - 156, l - 13; tato liṃge śāntipaṭṭāṃbhaḥ prokṣaṇapūrvakaṃ mūrtim īśānādi brahmāṇi ca mūrdhādi vinyasya puṣpa dhūpadīpa nīrājanādibhissaṃpūjya naivedyādibhis santarpya chatra cāmara pādukāpīṭhāni gṛhopakaraṇāni patat gṛhādīni pāda deśe dadyāt। tatra pādābhyaṅgārthaṃ pātrasthe madhusarpiṣī mṛtyuñjayena saṃsthāpya śirassamīpe śivakumbhopamaṃ prāṇāvasāne straśatāllabdhannidrākumbhaṃ soṃsthāpya

Manuscript Ending

Page - 174, l - 16; vāyavye gaṇeśaṃ guruṃ ca saṃpūjya maṇḍale sthaṇḍilaṃ vedīśānakuṃbhe śaktimabhyarcya kuṇḍasamīpaṃ gatvā gurvājñayā mūrtipāṃśca svasvakuṇḍamāsādya kuṇḍasaṃskṛtiṃ kuryuḥ। gururīśānādikramādāsādya kuṇḍanābhipuraskurvan purvāsya saumāsyo vā upaviśet। iti siddhāntaśekhare gaurīmaṇḍapapūjāvidhis samāptaḥ। śrīgauryāya namaḥ। śrīkumārasvāmi gurave namaḥ। śubham astu। śrīsubrahmaṇyāya namaḥ।

Catalog Entry Status

Complete

Key

transcripts_001135

Reuse

License

Cite as

Gaurīmaṇḍapapūjā (Siddhāntaśekhara), in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373720