Gaurīmaṇḍapapūjā (Siddhāntaśekhara)
Manuscript No.
T0533e
Title Alternate Script
गौरीमण्डपपूजा (सिद्धान्तशेखर)
Subject Description
Language
Script
Material
Condition
Good but yellowish
Manuscript Extent
Complete
Folios in Text
19
Folio Range of Text
156 - 175
Lines per Side
20
Folios in Bundle
224+2=226
Width
21 cm
Length
30 cm
Bundle No.
T0533
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram
Text Contents
1.Page 156 - 161.tatvārcanā.
2.Page 161 - 174.gaurīmaṇḍapapūjāvidhi.
See more
Manuscript Beginning
Page - 156, l - 13; tato liṃge śāntipaṭṭāṃbhaḥ prokṣaṇapūrvakaṃ mūrtim īśānādi brahmāṇi ca mūrdhādi vinyasya puṣpa dhūpadīpa nīrājanādibhissaṃpūjya naivedyādibhis santarpya chatra cāmara pādukāpīṭhāni gṛhopakaraṇāni patat gṛhādīni pāda deśe dadyāt। tatra pādābhyaṅgārthaṃ pātrasthe madhusarpiṣī mṛtyuñjayena saṃsthāpya śirassamīpe śivakumbhopamaṃ prāṇāvasāne straśatāllabdhannidrākumbhaṃ soṃsthāpya
Manuscript Ending
Page - 174, l - 16; vāyavye gaṇeśaṃ guruṃ ca saṃpūjya maṇḍale sthaṇḍilaṃ vedīśānakuṃbhe śaktimabhyarcya kuṇḍasamīpaṃ gatvā gurvājñayā mūrtipāṃśca svasvakuṇḍamāsādya kuṇḍasaṃskṛtiṃ kuryuḥ। gururīśānādikramādāsādya kuṇḍanābhipuraskurvan purvāsya saumāsyo vā upaviśet। iti siddhāntaśekhare gaurīmaṇḍapapūjāvidhis samāptaḥ। śrīgauryāya namaḥ। śrīkumārasvāmi gurave namaḥ। śubham astu। śrīsubrahmaṇyāya namaḥ।
Catalog Entry Status
Complete
Key
transcripts_001135
Reuse
License
Cite as
Gaurīmaṇḍapapūjā (Siddhāntaśekhara),
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373720