Kāraṇāgama - Gauryarcanāmantra

Metadata

Bundle No.

T0533

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā, Mantra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001134

License

Type

Manuscript

Manuscript No.

T0533d

Title Alternate Script

कारणागम - गौर्यर्चनामन्त्र

Uniform Title

Kāraṇa

Language

Script

Material

Condition

Good but yellowish

Manuscript Extent

[Complete]

Folios in Text

9

Folio Range of Text

148 - 156

Lines per Side

20

Folios in Bundle

224+2=226

Width

21 cm

Length

30 cm

Bundle No.

T0533

Miscellaneous Notes

Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkindram

Manuscript Beginning

Page - 148, l - 17; gauryarcanā - manonmani tu sādākhye gauriśakti maheśvare। rudraśakti bhavānī syāt śaktitrayamihocyate। tāsu ca - yogaśaktistu pīṭhaṃ syāt bhogaśaktisamīpagā। vīraśaktiṃ vākyālaye eva jñātvā tu pūjayet। dvārādi baliparyantaṃ vīraśakterviśeṣataḥ। tataḥ deśikaḥ snānādikṛtanityānhikadvayo guruḥ sakalīkaraṇāṃ śivapūjāvat ātmasthānaṃ dravyamantraśodhanānte srghyavāriṇā

Manuscript Ending

Page - 156, l - 4; oṃ durgāyai svāhā। oṃ nīlyai svāhā। oṃ caṇḍeśvaryai svāhā। pradhānapīṭhe sarve śaktimāyāyai pīṭhāyai namaḥ। taccaturāśāsu oṃ ākāśamātāryai namaḥ। oṃ lokamātaryai namaḥ। oṃ devamātaryai namaḥ। karṇikāmadhye anuttamātadhye namaḥ। ityabhyarcya svāhāntaṃ baliṃ datvā ālayaṃ praviśya balidevyai dhūpadīpādyupacārāṇi kalpayet। iti kāraṇe gauryādi śaktyarcanā vidhissamāptaḥ।

BIbliography

Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921

Catalog Entry Status

Complete

Key

transcripts_001134

Reuse

License

Cite as

Kāraṇāgama - Gauryarcanāmantra, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373719