Kāraṇāgama - Gauryarcanāmantra
Manuscript No.
T0533d
Title Alternate Script
कारणागम - गौर्यर्चनामन्त्र
Uniform Title
Kāraṇa
Subject Description
Language
Script
Material
Condition
Good but yellowish
Manuscript Extent
[Complete]
Folios in Text
9
Folio Range of Text
148 - 156
Lines per Side
20
Folios in Bundle
224+2=226
Width
21 cm
Length
30 cm
Bundle No.
T0533
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkindram
Manuscript Beginning
Page - 148, l - 17; gauryarcanā - manonmani tu sādākhye gauriśakti maheśvare। rudraśakti bhavānī syāt śaktitrayamihocyate। tāsu ca - yogaśaktistu pīṭhaṃ syāt bhogaśaktisamīpagā। vīraśaktiṃ vākyālaye eva jñātvā tu pūjayet। dvārādi baliparyantaṃ vīraśakterviśeṣataḥ। tataḥ deśikaḥ snānādikṛtanityānhikadvayo guruḥ sakalīkaraṇāṃ śivapūjāvat ātmasthānaṃ dravyamantraśodhanānte srghyavāriṇā
Manuscript Ending
Page - 156, l - 4; oṃ durgāyai svāhā। oṃ nīlyai svāhā। oṃ caṇḍeśvaryai svāhā। pradhānapīṭhe sarve śaktimāyāyai pīṭhāyai namaḥ। taccaturāśāsu oṃ ākāśamātāryai namaḥ। oṃ lokamātaryai namaḥ। oṃ devamātaryai namaḥ। karṇikāmadhye anuttamātadhye namaḥ। ityabhyarcya svāhāntaṃ baliṃ datvā ālayaṃ praviśya balidevyai dhūpadīpādyupacārāṇi kalpayet। iti kāraṇe gauryādi śaktyarcanā vidhissamāptaḥ।
BIbliography
Printed under the title: kāraṇāgama, pub. Mayilai Alagappa Mudaliyar, Chennai, 1921
Catalog Entry Status
Complete
Key
transcripts_001134
Reuse
License
Cite as
Kāraṇāgama - Gauryarcanāmantra,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373719