Śivajñānasiddhi - Svapakṣadṛṣṭānta
Manuscript No.
T0533g
Title Alternate Script
शिवज्ञानसिद्धि - स्वपक्षदृष्टान्त
Subject Description
Language
Script
Material
Condition
Good but yellowish
Manuscript Extent
Incomplete
Folios in Text
28
Folio Range of Text
197 - 224
Lines per Side
20
Folios in Bundle
224+2=226
Width
21 cm
Length
30 cm
Bundle No.
T0533
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram
Manuscript Beginning
Page - 197, l - 3; śivajñānasiddhi svapakṣa dṛṣṭāntam। hariḥ om। abhīpsitārthasiddhyarthaṃ pūjito yas surairapi। sarvavighnacchade tasmai śrīgaṇādhipataye namaḥ। vande kundendudhavaLa dantabhinnāntarāyaḥ। dānadārapatatbhṛṃga saṃgītaṃ kuñjarānanam। śrīmadagrasabhāmadhye nityamānandatāṇḍavam। kurvāṇmumathā sārdhaṃ sevyamānaṃ śivaṃ bhaje। kailāsadvārapārśvasthaṃ brahmaviṣṇvādivanditam। śrīnandikeśvaraṃ vande sudheśāvallabhaṃ prabhum। satyajñāninamācāryaṃ samyakbodhaprakāśakam। tacchiṣyamaruṇāntakhyāmakarocchāratramuttamam।
Manuscript Ending
Page - 224, l - 17; yatsākṣāt sukhaduḥkhanānāṃ lokesmin sarvavastuni। aṇoraṇumahīyāṃśca mahato yatparātparam। .........ṣvekayeveti kathaṃ bahuvidhocyate। uttaram - teṣu kartaika eveti sādhyate paramārthataḥ। vātūlottare - śivasthitassarvajantūnāṃ akṣarāṇāmakāravat। tathā śuddhākhye - kālajīvamiti khyātaṃ vikalādehamucyate। tathā kiraṇe - carācarādija - - -
Catalog Entry Status
Complete
Key
transcripts_001137
Reuse
License
Cite as
Śivajñānasiddhi - Svapakṣadṛṣṭānta,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373722