Śivajñānasiddhi - Svapakṣadṛṣṭānta
Manuscript No.
T0533g
                                Title Alternate Script
शिवज्ञानसिद्धि - स्वपक्षदृष्टान्त
                                Subject Description
Language
Script
Material
Condition
Good but yellowish
                                Manuscript Extent
Incomplete
                                Folios in Text
28
                                Folio Range of Text
197 - 224
                                Lines per Side
20
                                Folios in Bundle
224+2=226
                                Width
21 cm
                                Length
30 cm
                                Bundle No.
T0533
                                Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram
                                Manuscript Beginning
Page - 197, l - 3; śivajñānasiddhi svapakṣa dṛṣṭāntam। hariḥ om। abhīpsitārthasiddhyarthaṃ pūjito yas surairapi। sarvavighnacchade tasmai śrīgaṇādhipataye namaḥ। vande kundendudhavaLa dantabhinnāntarāyaḥ। dānadārapatatbhṛṃga saṃgītaṃ kuñjarānanam। śrīmadagrasabhāmadhye nityamānandatāṇḍavam। kurvāṇmumathā sārdhaṃ sevyamānaṃ śivaṃ bhaje। kailāsadvārapārśvasthaṃ brahmaviṣṇvādivanditam। śrīnandikeśvaraṃ vande sudheśāvallabhaṃ prabhum। satyajñāninamācāryaṃ samyakbodhaprakāśakam। tacchiṣyamaruṇāntakhyāmakarocchāratramuttamam।
                                Manuscript Ending
Page - 224, l - 17; yatsākṣāt sukhaduḥkhanānāṃ lokesmin sarvavastuni। aṇoraṇumahīyāṃśca mahato yatparātparam। .........ṣvekayeveti kathaṃ bahuvidhocyate। uttaram - teṣu kartaika eveti sādhyate paramārthataḥ। vātūlottare - śivasthitassarvajantūnāṃ akṣarāṇāmakāravat। tathā śuddhākhye - kālajīvamiti khyātaṃ vikalādehamucyate। tathā kiraṇe - carācarādija - - -
                                Catalog Entry Status
Complete
                                Key
transcripts_001137
                                Reuse
License
Cite as
            Śivajñānasiddhi - Svapakṣadṛṣṭānta, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on October, 28th  2025,             https://ifp.inist.fr/s/manuscripts/item/373722        
    

