Śivajñānasiddhi - Svapakṣadṛṣṭānta

Metadata

Bundle No.

T0533

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001137

License

Type

Manuscript

Manuscript No.

T0533g

Title Alternate Script

शिवज्ञानसिद्धि - स्वपक्षदृष्टान्त

Subject Description

Language

Script

Material

Condition

Good but yellowish

Manuscript Extent

Incomplete

Folios in Text

28

Folio Range of Text

197 - 224

Lines per Side

20

Folios in Bundle

224+2=226

Width

21 cm

Length

30 cm

Bundle No.

T0533

Miscellaneous Notes

Copied from a MS belonging to Chandrasekhara Gurukkal, Tirukkalukkundram

Manuscript Beginning

Page - 197, l - 3; śivajñānasiddhi svapakṣa dṛṣṭāntam। hariḥ om। abhīpsitārthasiddhyarthaṃ pūjito yas surairapi। sarvavighnacchade tasmai śrīgaṇādhipataye namaḥ। vande kundendudhavaLa dantabhinnāntarāyaḥ। dānadārapatatbhṛṃga saṃgītaṃ kuñjarānanam। śrīmadagrasabhāmadhye nityamānandatāṇḍavam। kurvāṇmumathā sārdhaṃ sevyamānaṃ śivaṃ bhaje। kailāsadvārapārśvasthaṃ brahmaviṣṇvādivanditam। śrīnandikeśvaraṃ vande sudheśāvallabhaṃ prabhum। satyajñāninamācāryaṃ samyakbodhaprakāśakam। tacchiṣyamaruṇāntakhyāmakarocchāratramuttamam।

Manuscript Ending

Page - 224, l - 17; yatsākṣāt sukhaduḥkhanānāṃ lokesmin sarvavastuni। aṇoraṇumahīyāṃśca mahato yatparātparam। .........ṣvekayeveti kathaṃ bahuvidhocyate। uttaram - teṣu kartaika eveti sādhyate paramārthataḥ। vātūlottare - śivasthitassarvajantūnāṃ akṣarāṇāmakāravat। tathā śuddhākhye - kālajīvamiti khyātaṃ vikalādehamucyate। tathā kiraṇe - carācarādija - - -

Catalog Entry Status

Complete

Key

transcripts_001137

Reuse

License

Cite as

Śivajñānasiddhi - Svapakṣadṛṣṭānta, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/373722