Lakṣaṇasaṃhitā
Manuscript No.
T0847a
Title Alternate Script
लक्षणसंहिता
Subject Description
Language
Script
Date Remarks
1750 A. D
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
271
Folio Range of Text
1 - 271
No. of Divisions in Text
14
Range of Divisions in Text
1 - 14
Title of Divisions in Text
paṭala
Lines per Side
20
Folios in Bundle
394+2=396
Width
21 cm
Length
33 cm
Bundle No.
T0847
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS belonging to yajñanārāyaṇa somayāji. There are two extra pages in the beginning, the first of which record the contents of the bundle and the second page, unnumbered, gives the aghoramantra. There is a note at the end of lakṣaṇasaṃhitā which reads: " atra lakṣaṇasaṃhitā samāptā iti tarkyate
samāpticihnalekhakokteḥ kṛṣṇārpaṇasya ca darśanāt
lavaṇapurasthanarasiṃhena likhitaiṣā saṃhitā
lavaṇapurasya " uppūru " iti tulunāma
sa ca grāmaḥ uḍupiparisare kvacidasti
tatra grāme "kukkillāya"-samāhvabrāhmaṇāḥ santi
" At the end of the bundle there is another note which reads: " 5, 23, 136, 208 - 259, 233, 241 - 243 are missing 26.5 X 4.6 cm. This is the size of fol 5, 136. The next measure 23.5 X 4.3 cm. Date of the MS about 1750 A.D. Copied from a palm-leaf in Tulu script belonging to Sri yajnanarayana somayāji S. K.
Text Contents
1.Page 1 - 13.prathamapaṭala.
2.Page 13 - 28.dvitīyapaṭala.
3.Page 28 - 41.tṛtīyapaṭala.
4.Page 41 - 59.caturthapaṭala.
5.Page 59 - 74.pañcamapaṭala.
6.Page 74 - 91.ṣaṣṭhapaṭala.
7.Page 91 - 107.saptamapaṭala.
8.Page 107 - 122.aṣṭamapaṭala.
9.Page 122 - 142.navamapaṭala.
10.Page 142 - 162.daśamapaṭala.
11.Page 163 - 197.ekādaśapaṭala.
12.Page 197 - 218.dvādaśapaṭala.
13.Page 218 - 241.trayodaśapaṭala.
14.Page 241 - 270.caturdaśapaṭala.
See more
Manuscript Beginning
Page - 1, l - 1; śrīḥ lakṣaṇasaṃhitā॥ śrīgaṇādhipataye namaḥ। gurubhyo namaḥ। śrīsarasvatyai namaḥ। avighnam astu॥ sarvajñaṃ sakalāgamodbhavabhuvaṃ bhāvātigaṃ bhāvanā bhāvyaṃ bhavyapadāmbujāśritajanābhīṣṭārthakalpadrumam। vidyādhīśamadhīśvareśvaramumākāntaṃ suśāntaṃ śivaṃ vandehaṃ sakalaṃ sadakṣaramayaṃ hṛddhvāntavidhvaṃsanam॥ sākṣasragvarapustakābhayakarāṃ kundendugauraprabhāṃ akṣāṇāmadhidevatāṃ suviśadākalpojvalāṃ trīkṣaṇām। sākṣādbodhamayīṃ praṇamya śirasā vāgdevatāmiṣṭadāṃ vakṣye lakṣaṇasaṃhitā pratipadaṃ tantrādhvadīpāṅkurām॥
Manuscript Ending
Page - 270, l - 13; pūrvoktena prakāreṇa viśeṣo mantramātrataḥ। viṣṇugāyatryā pakvaṃ hutvā cājyāhutīḥ punaḥ॥ śākunasvastisūktaiśca mantrairvyāhṛtibhiḥ kramāt। sampātavidhinā sarvaṃ samidādicatuṣṭayam॥ mūlamantreṇa juhuyāttataḥ sviṣṭakṛdādikam। homaśeṣaṃ samāpyātha mūle sampātamarpayet॥ iti lakṣaṇasaṃhitāyāṃ caturdaśaḥ paṭalaḥ॥ śrīgaṇādhipataye namaḥ। śrīkṛṣṇārpaṇamastu॥ yadakṣaraṃ paribhraṣṭaṃ mātrāhīnaṃ tu yadbhavet। tatsarvaṃ kṣamyatāṃ devī nārāyaṇi namo'stute॥ pramodasamvatsara meṣamāse śuklepyakṣā pañcami somavāre। iti lavaṇapura narasiṃha āhimāgnināssamāpyeterlakṣaṇasaṃhitāyām। śubham astu॥ bhṛṅgīśaḥ kārtikeyaśca vṛṣeśo nandikeśvarastathā। mahākālo'tha samproktoḥ kumbhodaramahodarau। vīrabhadrastathā brahmā dhvajādhipatayaḥ kramāt॥
BIbliography
Printed under the title: lakṣaṇasaṃhitā ed. Kota Vasudeva Somayaji, pub: sāmrājyam mudraṇālaya, Mysore 1981
Catalog Entry Status
Complete
Key
transcripts_001713
Reuse
License
Cite as
Lakṣaṇasaṃhitā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374298