Lakṣaṇasaṃhitā

Metadata

Bundle No.

T0847

Subject

Dharmaśāstra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001713

License

Type

Manuscript

Manuscript No.

T0847a

Title Alternate Script

लक्षणसंहिता

Subject Description

Language

Script

Date Remarks

1750 A. D

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

271

Folio Range of Text

1 - 271

No. of Divisions in Text

14

Range of Divisions in Text

1 - 14

Title of Divisions in Text

paṭala

Lines per Side

20

Folios in Bundle

394+2=396

Width

21 cm

Length

33 cm

Bundle No.

T0847

Miscellaneous Notes

This transcript is copied from a MS belonging to yajñanārāyaṇa somayāji. There are two extra pages in the beginning, the first of which record the contents of the bundle and the second page, unnumbered, gives the aghoramantra. There is a note at the end of lakṣaṇasaṃhitā which reads: " atra lakṣaṇasaṃhitā samāptā iti tarkyate
samāpticihnalekhakokteḥ kṛṣṇārpaṇasya ca darśanāt
lavaṇapurasthanarasiṃhena likhitaiṣā saṃhitā
lavaṇapurasya " uppūru " iti tulunāma
sa ca grāmaḥ uḍupiparisare kvacidasti
tatra grāme "kukkillāya"-samāhvabrāhmaṇāḥ santi
" At the end of the bundle there is another note which reads: " 5, 23, 136, 208 - 259, 233, 241 - 243 are missing 26.5 X 4.6 cm. This is the size of fol 5, 136. The next measure 23.5 X 4.3 cm. Date of the MS about 1750 A.D. Copied from a palm-leaf in Tulu script belonging to Sri yajnanarayana somayāji S. K.

Text Contents

1.Page 1 - 13.prathamapaṭala.
2.Page 13 - 28.dvitīyapaṭala.
3.Page 28 - 41.tṛtīyapaṭala.
4.Page 41 - 59.caturthapaṭala.
5.Page 59 - 74.pañcamapaṭala.
6.Page 74 - 91.ṣaṣṭhapaṭala.
7.Page 91 - 107.saptamapaṭala.
8.Page 107 - 122.aṣṭamapaṭala.
9.Page 122 - 142.navamapaṭala.
10.Page 142 - 162.daśamapaṭala.
11.Page 163 - 197.ekādaśapaṭala.
12.Page 197 - 218.dvādaśapaṭala.
13.Page 218 - 241.trayodaśapaṭala.
14.Page 241 - 270.caturdaśapaṭala.
See more

Manuscript Beginning

Page - 1, l - 1; śrīḥ lakṣaṇasaṃhitā॥ śrīgaṇādhipataye namaḥ। gurubhyo namaḥ। śrīsarasvatyai namaḥ। avighnam astu॥ sarvajñaṃ sakalāgamodbhavabhuvaṃ bhāvātigaṃ bhāvanā bhāvyaṃ bhavyapadāmbujāśritajanābhīṣṭārthakalpadrumam। vidyādhīśamadhīśvareśvaramumākāntaṃ suśāntaṃ śivaṃ vandehaṃ sakalaṃ sadakṣaramayaṃ hṛddhvāntavidhvaṃsanam॥ sākṣasragvarapustakābhayakarāṃ kundendugauraprabhāṃ akṣāṇāmadhidevatāṃ suviśadākalpojvalāṃ trīkṣaṇām। sākṣādbodhamayīṃ praṇamya śirasā vāgdevatāmiṣṭadāṃ vakṣye lakṣaṇasaṃhitā pratipadaṃ tantrādhvadīpāṅkurām॥

Manuscript Ending

Page - 270, l - 13; pūrvoktena prakāreṇa viśeṣo mantramātrataḥ। viṣṇugāyatryā pakvaṃ hutvā cājyāhutīḥ punaḥ॥ śākunasvastisūktaiśca mantrairvyāhṛtibhiḥ kramāt। sampātavidhinā sarvaṃ samidādicatuṣṭayam॥ mūlamantreṇa juhuyāttataḥ sviṣṭakṛdādikam। homaśeṣaṃ samāpyātha mūle sampātamarpayet॥ iti lakṣaṇasaṃhitāyāṃ caturdaśaḥ paṭalaḥ॥ śrīgaṇādhipataye namaḥ। śrīkṛṣṇārpaṇamastu॥ yadakṣaraṃ paribhraṣṭaṃ mātrāhīnaṃ tu yadbhavet। tatsarvaṃ kṣamyatāṃ devī nārāyaṇi namo'stute॥ pramodasamvatsara meṣamāse śuklepyakṣā pañcami somavāre। iti lavaṇapura narasiṃha āhimāgnināssamāpyeterlakṣaṇasaṃhitāyām। śubham astu॥ bhṛṅgīśaḥ kārtikeyaśca vṛṣeśo nandikeśvarastathā। mahākālo'tha samproktoḥ kumbhodaramahodarau। vīrabhadrastathā brahmā dhvajādhipatayaḥ kramāt॥

BIbliography

Printed under the title: lakṣaṇasaṃhitā ed. Kota Vasudeva Somayaji, pub: sāmrājyam mudraṇālaya, Mysore 1981

Catalog Entry Status

Complete

Key

transcripts_001713

Reuse

License

Cite as

Lakṣaṇasaṃhitā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374298