Gaṇapatividhāna - Lakṣmīvidyāvidhi
Manuscript No.
T0847f
Title Alternate Script
गणपतिविधान - लक्ष्मीविद्याविधि
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
4
Folio Range of Text
357 - 360
No. of Divisions in Text
1
Range of Divisions in Text
9
Title of Divisions in Text
pīṭhikā
Lines per Side
20
Folios in Bundle
394+2=396
Width
21 cm
Length
33 cm
Bundle No.
T0847
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 0847a
Manuscript Beginning
Page - 357, l - 12; lakṣmīvidyāvidhiḥ। atha lakṣmīṃ pravakṣyāmi gaṇeśāṅganivāsinīm। deśakālakalātīta jagadānandavardhinīm॥ tathā ṛṣistathā chando mahālakṣmīstu devatā। śrībījamatha hrīṃśaktiḥ svāhā kīlakamucyate। vidhiyogaḥ sarvasiddhiḥ nyāsaṃ dvābhyāṃ karāṅgayoḥ। dhyānam - muktābhāṃ divyavastrāṃ mṛgamadatilakāṃ phullakahlāramālām keyūrairmekhalādyaiḥ navamaṇi khacitairbhūṣaṇairbhāsamānām। karpūrāmodavaktrām apadimitakṛpāṃ pūrṇarnatrāravindāṃ śrīlakṣmīṃ padmahastāṃ jitapatihṛdayāṃ viśvabhūtyai namāmi॥
Manuscript Ending
Page - 360, l - 14; na gṛhnīyānna śṛhnīyānna gṛhnīyātkadācana। duṣṭadhīryastu gṛhnāti guruvaktrāśca pustakān॥ taṃ dahatyāśu sā lakṣmīranugānvaya saṃyutam॥ tasmātsarva prayatnena gopayetpustakaṃ manum। gopanātsarvasiddhiḥ smāddivya bījāgaṃ yathā॥ iti mahāśaivatantre atirahasye ākāśabhairavīkalpe pratyakṣasiddhiprade umāmaheśvarasamvāde śaṅkareṇa viracite mahāgaṇapatividhāne lakṣmīvidyāvidhirnāma navamapīṭhikā॥
Catalog Entry Status
Complete
Key
transcripts_001718
Reuse
License
Cite as
Gaṇapatividhāna - Lakṣmīvidyāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374303