Gaṇapatividhāna - Lakṣmīvidyāvidhi

Metadata

Bundle No.

T0847

Subject

Śaiva, Śaivasiddhānta, Āgama, Pūjā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001718

License

Type

Manuscript

Manuscript No.

T0847f

Title Alternate Script

गणपतिविधान - लक्ष्मीविद्याविधि

Author of Text

Śaṅkara

Author of Text Alternate Script

शङ्कर

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

4

Folio Range of Text

357 - 360

No. of Divisions in Text

1

Range of Divisions in Text

9

Title of Divisions in Text

pīṭhikā

Lines per Side

20

Folios in Bundle

394+2=396

Width

21 cm

Length

33 cm

Bundle No.

T0847

Miscellaneous Notes

For general information, see notes on T 0847a

Manuscript Beginning

Page - 357, l - 12; lakṣmīvidyāvidhiḥ। atha lakṣmīṃ pravakṣyāmi gaṇeśāṅganivāsinīm। deśakālakalātīta jagadānandavardhinīm॥ tathā ṛṣistathā chando mahālakṣmīstu devatā। śrībījamatha hrīṃśaktiḥ svāhā kīlakamucyate। vidhiyogaḥ sarvasiddhiḥ nyāsaṃ dvābhyāṃ karāṅgayoḥ। dhyānam - muktābhāṃ divyavastrāṃ mṛgamadatilakāṃ phullakahlāramālām keyūrairmekhalādyaiḥ navamaṇi khacitairbhūṣaṇairbhāsamānām। karpūrāmodavaktrām apadimitakṛpāṃ pūrṇarnatrāravindāṃ śrīlakṣmīṃ padmahastāṃ jitapatihṛdayāṃ viśvabhūtyai namāmi॥

Manuscript Ending

Page - 360, l - 14; na gṛhnīyānna śṛhnīyānna gṛhnīyātkadācana। duṣṭadhīryastu gṛhnāti guruvaktrāśca pustakān॥ taṃ dahatyāśu sā lakṣmīranugānvaya saṃyutam॥ tasmātsarva prayatnena gopayetpustakaṃ manum। gopanātsarvasiddhiḥ smāddivya bījāgaṃ yathā॥ iti mahāśaivatantre atirahasye ākāśabhairavīkalpe pratyakṣasiddhiprade umāmaheśvarasamvāde śaṅkareṇa viracite mahāgaṇapatividhāne lakṣmīvidyāvidhirnāma navamapīṭhikā॥

Catalog Entry Status

Complete

Key

transcripts_001718

Reuse

License

Cite as

Gaṇapatividhāna - Lakṣmīvidyāvidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374303