Kriyāsāra - Gāṇapatyotsavavidhi
Manuscript No.
T0847e
Title Alternate Script
क्रियासार - गाणपत्योत्सवविधि
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
5
Folio Range of Text
353 - 357
Lines per Side
20
Folios in Bundle
394+2=396
Width
21 cm
Length
33 cm
Bundle No.
T0847
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 0847a
Manuscript Beginning
Page - 353, l - 10; nityabalikramaḥ (gaṇeśa-) om। vajradantaṃ gajāsyaṃ ca dvāḥ sthau tatra bahirmukhau। tābhyāṃ tatra baliṃ dadyānmahāsāṣāya maṇṭape॥ tatrādade bhūyaḥ pārśvebhyaḥ pārśvamaṇḍale। dakṣiṇādvādi vai dadyādvighneśāya śivāya ca॥ dikpānmātṛṛṃśca śāstāraṃ durgāṃ skandaṃ samarthya ca। kumbhodaramudīcyāṃ tu pūjayitvā baliṃ haret॥ gopuradvārisampūjya dakṣiṇe caṇḍavikrame। vāme vighnetaraṃ tābhyāṃ baliṃ datvā bahirvrajet॥
Manuscript Ending
Page - 357, l - 3; āpohiṣṭhādibhiḥ prokṣya vighnagāyatriyā punaḥ। mūlenāṅgaiśca ṣaṇmantraiḥ kuśaiḥ samprokṣayettataḥ॥ pūrvavaṅgajamāruhya gaccheduttataraṃ gṛham। mūlabimbe samāropya pūjayitvā tathāvidhi॥ rātrau bhūtabaliṃ kuryāttatra bhūtapraharṣaṇam। śvebhūte snapanaṃ kuryāt uttamādisvaśaktitaḥ। vighneśasyotsavaṃ bhaktyā kārayedyaḥ prayatnataḥ। bhavān bhavanti tasyepsitāni rudraloke mahīyate॥ iti kriyāsāre gāṇapatyotsavavidhiḥ
Catalog Entry Status
Complete
Key
transcripts_001717
Reuse
License
Cite as
Kriyāsāra - Gāṇapatyotsavavidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374302