Kriyāsāra - Gāṇapatyotsavavidhi

Metadata

Bundle No.

T0847

Subject

Śaiva, Śaivasiddhānta, Kriyā, Utsava

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001717

License

Type

Manuscript

Manuscript No.

T0847e

Title Alternate Script

क्रियासार - गाणपत्योत्सवविधि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

5

Folio Range of Text

353 - 357

Lines per Side

20

Folios in Bundle

394+2=396

Width

21 cm

Length

33 cm

Bundle No.

T0847

Miscellaneous Notes

For general information, see notes on T 0847a

Manuscript Beginning

Page - 353, l - 10; nityabalikramaḥ (gaṇeśa-) om। vajradantaṃ gajāsyaṃ ca dvāḥ sthau tatra bahirmukhau। tābhyāṃ tatra baliṃ dadyānmahāsāṣāya maṇṭape॥ tatrādade bhūyaḥ pārśvebhyaḥ pārśvamaṇḍale। dakṣiṇādvādi vai dadyādvighneśāya śivāya ca॥ dikpānmātṛṛṃśca śāstāraṃ durgāṃ skandaṃ samarthya ca। kumbhodaramudīcyāṃ tu pūjayitvā baliṃ haret॥ gopuradvārisampūjya dakṣiṇe caṇḍavikrame। vāme vighnetaraṃ tābhyāṃ baliṃ datvā bahirvrajet॥

Manuscript Ending

Page - 357, l - 3; āpohiṣṭhādibhiḥ prokṣya vighnagāyatriyā punaḥ। mūlenāṅgaiśca ṣaṇmantraiḥ kuśaiḥ samprokṣayettataḥ॥ pūrvavaṅgajamāruhya gaccheduttataraṃ gṛham। mūlabimbe samāropya pūjayitvā tathāvidhi॥ rātrau bhūtabaliṃ kuryāttatra bhūtapraharṣaṇam। śvebhūte snapanaṃ kuryāt uttamādisvaśaktitaḥ। vighneśasyotsavaṃ bhaktyā kārayedyaḥ prayatnataḥ। bhavān bhavanti tasyepsitāni rudraloke mahīyate॥ iti kriyāsāre gāṇapatyotsavavidhiḥ

Catalog Entry Status

Complete

Key

transcripts_001717

Reuse

License

Cite as

Kriyāsāra - Gāṇapatyotsavavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374302