Vaināyakasaṃhitā

Metadata

Bundle No.

T0847

Subject

Stotra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001716

License

Type

Manuscript

Manuscript No.

T0847d

Title Alternate Script

वैनायकसंहिता

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

15

Folio Range of Text

339 - 353

No. of Divisions in Text

7

Range of Divisions in Text

1 - 4, 6 - 8

Title of Divisions in Text

paṭala

Lines per Side

20

Folios in Bundle

394+2=396

Width

21 cm

Length

33 cm

Bundle No.

T0847

Miscellaneous Notes

For general information, see notes on T 0847a

Text Contents

1.Page 339 - 341.prathamapaṭala.
2.Page 341 - 343.dvitīyapaṭala.
3.Page 343 - 346.tṛtīyapaṭala.
4.Page 346 - 347.caturthapaṭala.
5.Page 348 - 349.ṣaṣṭhapaṭala.
6.Page 349 - 350.saptamapaṭala.
7.Page 350 - 353.aṣṭamapaṭala.
See more

Manuscript Beginning

Page - 339, l - 11; śrīḥ vaināyakasaṃhitā। avalambara mahā he devaṃ herambamaruṇāmvaram। gaṇḍasthalagalakṣana bhrāmyadbhramarasambhramam॥ namo namaḥ kāraṇa kāraṇātmane namo namo maṅgalamaṅgalātmane। namo namo vedavidāṃ maṇīṣiṇemupāvanīyāya namo namaste॥ vighnabhitāpamapahatya madīyakṛtya bījapravṛddhamadanugrahaparṣapātaiḥ। samprārthitaḥ kṣitararopi gaṇeśameghaḥ siñcannabhīṣṭaphalamaṅkurayanvamodham॥ mūlādhāramukhālavālanilayaṃ jyotistaḍitsannibham। protyāpya praṇidhānato niyatadhībhittvā ṣaḍādhārakān॥

Manuscript Ending

Page - 353, l - 1; prāyaścittaṃ caretso'pi sarvadoṣopanuttaye। etatsarvaṃ samākhyātaṃ rahasyaṃ bhuvi durlabham॥ kṣipraṃ siddhikaraṃ guhyaṃ sarvakāryārthasādhakam। śāntāya ca vinītāya gurubhaktiparāya ca॥ vighneśapadabhaktyāya vinītāya pradāpayet। nāstikāya ca duṣṭāya pāpāśana parāya ca॥ nāśiṣyāya pradātavyaṃ nā bhaktāya kadācana॥ iti śrīvaināyakasaṃhitāyāṃ haridrāgaṇapatiprayogaṃ nāma aṣṭamaḥ paṭalaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001716

Reuse

License

Cite as

Vaināyakasaṃhitā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374301