Vaināyakasaṃhitā
Manuscript No.
T0847d
Title Alternate Script
वैनायकसंहिता
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
15
Folio Range of Text
339 - 353
No. of Divisions in Text
7
Range of Divisions in Text
1 - 4, 6 - 8
Title of Divisions in Text
paṭala
Lines per Side
20
Folios in Bundle
394+2=396
Width
21 cm
Length
33 cm
Bundle No.
T0847
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 0847a
Text Contents
1.Page 339 - 341.prathamapaṭala.
2.Page 341 - 343.dvitīyapaṭala.
3.Page 343 - 346.tṛtīyapaṭala.
4.Page 346 - 347.caturthapaṭala.
5.Page 348 - 349.ṣaṣṭhapaṭala.
6.Page 349 - 350.saptamapaṭala.
7.Page 350 - 353.aṣṭamapaṭala.
See more
Manuscript Beginning
Page - 339, l - 11; śrīḥ vaināyakasaṃhitā। avalambara mahā he devaṃ herambamaruṇāmvaram। gaṇḍasthalagalakṣana bhrāmyadbhramarasambhramam॥ namo namaḥ kāraṇa kāraṇātmane namo namo maṅgalamaṅgalātmane। namo namo vedavidāṃ maṇīṣiṇemupāvanīyāya namo namaste॥ vighnabhitāpamapahatya madīyakṛtya bījapravṛddhamadanugrahaparṣapātaiḥ। samprārthitaḥ kṣitararopi gaṇeśameghaḥ siñcannabhīṣṭaphalamaṅkurayanvamodham॥ mūlādhāramukhālavālanilayaṃ jyotistaḍitsannibham। protyāpya praṇidhānato niyatadhībhittvā ṣaḍādhārakān॥
Manuscript Ending
Page - 353, l - 1; prāyaścittaṃ caretso'pi sarvadoṣopanuttaye। etatsarvaṃ samākhyātaṃ rahasyaṃ bhuvi durlabham॥ kṣipraṃ siddhikaraṃ guhyaṃ sarvakāryārthasādhakam। śāntāya ca vinītāya gurubhaktiparāya ca॥ vighneśapadabhaktyāya vinītāya pradāpayet। nāstikāya ca duṣṭāya pāpāśana parāya ca॥ nāśiṣyāya pradātavyaṃ nā bhaktāya kadācana॥ iti śrīvaināyakasaṃhitāyāṃ haridrāgaṇapatiprayogaṃ nāma aṣṭamaḥ paṭalaḥ॥
Catalog Entry Status
Complete
Key
transcripts_001716
Reuse
License
Cite as
Vaināyakasaṃhitā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374301