Vināyakodaya
Manuscript No.
T0847c
Title Alternate Script
विनायकोदय
Uniform Title
Viśvanāthīya
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
53
Folio Range of Text
287 - 339
No. of Divisions in Text
8
Range of Divisions in Text
1 - 8
Title of Divisions in Text
paṭala
Lines per Side
20
Folios in Bundle
394+2=396
Width
21 cm
Length
33 cm
Bundle No.
T0847
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 0847a
Text Contents
1.Page 287 - 292.prathamapaṭala.
2.Page 292 - 299.dvitīyapaṭala.
3.Page 299 - 310.tṛtīyapaṭala.
4.Page 310 - 315.caturthapaṭala.
5.Page 315 - 326.pañcamapaṭala.
6.Page 326 - 329.ṣaṣṭhapaṭala.
7.Page 329 - 335.saptamapaṭala.
8.Page 335 - 339.aṣṭamapaṭala.
See more
Manuscript Beginning
Page - 287, l - 1; vināyakodayam। svasti। śrīgaṇādhipataye namaḥ। nirvighnam astu। yadrūpaṃ harirudramāragirijaistejobhirāpūritaṃ yadvaināyakamandirāgirisutā ratyurvarāpuṣṭijaiḥ। ya tejaḥ śivayorgajeśvara vapuḥ snigdhāḥ kaṭākṣaśriyā stasyā śeṣagurorabhīṣṭaphaladā pāyatsurakṣmānsadā॥ bālārkāsrairvilasita sarojopamāsyābhirāmā bālālokapramuditatarā bālacandrāvataṃsā। bālāśīlapravaravilasan baddharālā viṣaṇṇā bālāsmākaṃ praṇudatu sadā bālānāṃ śāradā sām॥
Manuscript Ending
Page - 339, l - 2; manorathānāṃ samavāpti hetoḥ surā sadā yatprathame yajanti tadaprameyaṃ mahadastu nityaṃ mahāryavedhaṃ hi mayi prasannam॥ bhūyātpuṣṭi vināyakāṃṅgajalatī śrīśauri gaurīśvara kroḍādhīśadharātrakaṃ dijagatāmādyaṃ viśiṣṭārthadam। herambaṃ hatakalmaṣau'ghamamalaṃ niḥśeṣasattvodayaṃ dāsyā śeṣagurorvapuḥ pratidinaṃ vaḥ śreyase bhūyase॥ iti mahārṇavoddhṛte vināyakodaye viśvanāthīye aṣṭamaḥ paṭalaḥ॥ iti vināyakodayaṃ sampūrṇam॥ śrīgaṇādhipataye namaḥ॥ nirvighnamastu॥
Catalog Entry Status
Complete
Key
transcripts_001715
Reuse
License
Cite as
Vināyakodaya,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374300