Bhūtaśuddhi

Metadata

Bundle No.

T0847

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001714

License

Type

Manuscript

Manuscript No.

T0847b

Title Alternate Script

भूतशुद्धि

Subject Description

Language

Script

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

9

Folio Range of Text

272 - 286

Lines per Side

20

Folios in Bundle

394+2=396

Width

21 cm

Length

33 cm

Bundle No.

T0847

Miscellaneous Notes

For general information, see notes on T 0847a. This text deals with bhūtaśuddhi, prāṇāyāma, mūlamātṛkānyāsa and śuddhamātṛkānyāsa etc

Manuscript Beginning

Page - 272, l - 1; svasti। atha bhūtaśuddhividhiṃ vakṣye। tato mūlamantrajapārthaṃ nadītīrādi yogya sthalaṃ gatvā pādau pāṇau (ṇi ca) prakṣālyācamya। sāmānyāsane upaviśya mūlamantreṇa pūraka kumbhaka recaka krameṇa prāṇānāyamya deśakālau saṅkīrtya mama upāna duritakṣayadvārā iṣṭadevatā prītyartham॥

Manuscript Ending

Page - 286, l - 5; hṛdādi pāṇiyuge laṃ namaḥ। hastadvaye vaṃ namaḥ। śaṃ namaḥ। pādayuge pādadvaye pādadvaye ca śaṃ namaḥ। ṣaṃ namaḥ। saṃ namaḥ। ānana mukhe laṃ namaḥ। vyāpaka kṣaṃ namaḥ। iti pañcāśadvarṇān tattatsthāne vinyaset। punaḥ ṣaḍaṅgānvidhāya dhyāyet iti śuddhamātṛkānyāsaḥ। atha binduyukta lipinyāsaṃ kuryāt। asya śrībinduyuktamātṛkāmantrasya brahmā ṛṣiḥ gāyatrī cchandaḥ mātṛkā sarasvātī devatā। hlauṃ bījāni svarāśaktayaḥ॥ (etāvadeva upalabhyet)॥

Catalog Entry Status

Complete

Key

transcripts_001714

Reuse

License

Cite as

Bhūtaśuddhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374299