Bhūtaśuddhi
Manuscript No.
T0847b
Title Alternate Script
भूतशुद्धि
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
9
Folio Range of Text
272 - 286
Lines per Side
20
Folios in Bundle
394+2=396
Width
21 cm
Length
33 cm
Bundle No.
T0847
Other Texts in Bundle
Miscellaneous Notes
For general information, see notes on T 0847a. This text deals with bhūtaśuddhi, prāṇāyāma, mūlamātṛkānyāsa and śuddhamātṛkānyāsa etc
Manuscript Beginning
Page - 272, l - 1; svasti। atha bhūtaśuddhividhiṃ vakṣye। tato mūlamantrajapārthaṃ nadītīrādi yogya sthalaṃ gatvā pādau pāṇau (ṇi ca) prakṣālyācamya। sāmānyāsane upaviśya mūlamantreṇa pūraka kumbhaka recaka krameṇa prāṇānāyamya deśakālau saṅkīrtya mama upāna duritakṣayadvārā iṣṭadevatā prītyartham॥
Manuscript Ending
Page - 286, l - 5; hṛdādi pāṇiyuge laṃ namaḥ। hastadvaye vaṃ namaḥ। śaṃ namaḥ। pādayuge pādadvaye pādadvaye ca śaṃ namaḥ। ṣaṃ namaḥ। saṃ namaḥ। ānana mukhe laṃ namaḥ। vyāpaka kṣaṃ namaḥ। iti pañcāśadvarṇān tattatsthāne vinyaset। punaḥ ṣaḍaṅgānvidhāya dhyāyet iti śuddhamātṛkānyāsaḥ। atha binduyukta lipinyāsaṃ kuryāt। asya śrībinduyuktamātṛkāmantrasya brahmā ṛṣiḥ gāyatrī cchandaḥ mātṛkā sarasvātī devatā। hlauṃ bījāni svarāśaktayaḥ॥ (etāvadeva upalabhyet)॥
Catalog Entry Status
Complete
Key
transcripts_001714
Reuse
License
Cite as
Bhūtaśuddhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://ifp.inist.fr/s/manuscripts/item/374299