[Dīkṣāviṣaya]
Manuscript No.
T0948a
Title Alternate Script
[दीक्षाविषय]
Subject Description
Language
Script
Scribe
Subramaniya Sastri
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
5
Folio Range of Text
1 - 5
Lines per Side
26
Folios in Bundle
109+2=111
Width
35 cm
Length
21.5 cm
Bundle No.
T0948
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a manuscript belonging to Kūhattu maṭham, Tirunnavelli. There are two extra pages at the beginning, of which the first page records two titles, namely: nānāgamaviṣayaḥ and āśaucanirṇaya, and the second the contents of the bundle
Text Contents
1.Page 1.vibhūtidhāraṇanirṇaya.
2.Page 1 - 5.nirvāṇadīkṣitānāṃ śikhācchedavicāra.
See more
Manuscript Beginning
Page - 1, l - 1; nānāgamaviṣayaḥ॥ hariḥ oṃ॥ vibhūtidhāraṇanirṇayaḥ। dīkṣāviṣayaḥ - saptāṅgulantu vistāraṃ brāhmaṇānāṃ vidhīyate। pañcāṅgulantu vistāraṃ kṣatriyāṇāṃ tripuṇḍrakam॥ caturaṅgulantu vaiśyānāṃ tripuṇḍraṃ sarvakāmadam। tryaṅgulantu śūdrāṇāṃ strīṇāmekāṅgulaṃ bhavet॥
Manuscript Ending
Page - 5, l - 9; suprabhede'pi- yajñasūtrañca śūdrastu karmopari na dhārayet iti । nanu kārmaṇe- rudrākṣamupavītaṃ ca dhārayecchiṣyameva ca। upavītaṃ cottarīyaṃ strī śūdrāṇāṃ vivarjayet। ityanena vacanena virodhaḥ syāditi cenmayaivaṃ vidhāyakavacanabāhulyātkāraṇokta niṣedhavacanaṃ karmakālavyatiriktaviṣayamiti draṣṭavyam। gurubhyo namaḥ।
Catalog Entry Status
Complete
Key
transcripts_001851
Reuse
License
Cite as
[Dīkṣāviṣaya],
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on July, 2nd 2025, https://ifp.inist.fr/s/manuscripts/item/374436