Siddhāntācārakaumudī - Ātmārthapūjāpaddhatyāṃ
Manuscript No.
T0948e
Title Alternate Script
सिद्धान्ताचारकौमुदी - आत्मार्थपूजापद्धत्यां
Subject Description
Language
Script
Scribe
Subramaniya Sastri
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
17
Folio Range of Text
28 - 44
Lines per Side
26
Folios in Bundle
109+2=111
Width
35 cm
Length
21.5 cm
Bundle No.
T0948
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a manuscript belonging to Kūhattu maṭham, Tirunnavelli. The colophon of this text suggests that: this text deals with antyeṣṭivdhi, is an part of ātmārthapūjāpaddhati of vāmadevaśiva, a desciple of aghoraśivācārya
Manuscript Beginning
Page - 28, l - 1; siddhāntācārakaumudī॥ hariḥ oṃ। gaṇeśaskandasaṃśliṣṭomeśaṃ svagurunapi। natvā lokopakārārthamantyeṣṭividhirucyate॥ caturṇāmapi varṇānāmantyeṣṭiḥ kriyate janaiḥ। aurdhvadehikasaṃskāra sarvasādhāraṇo mataḥ॥
Manuscript Ending
Page - 44, l - 2; pitroḥ prathamadinaprabhṛti spiṇḍīkaraṇāntaṃ paitṛkaṃ karmanirvartya paradine maṅgalasnānaṃ nūtanavastradhāraṇādikṛtvā vidhivat saṃpūjya parameśvaraṃ śivālayaṃ praviśya svagṛhamāgatya bandhubhiḥ saha mṛṣṭānnena bhuñjīteti sarvaṃ śivam॥ iti padavākyapramāṇapārāvārapārīṇa sakalāgamasārahṛdaya śrīśrīparameśvarāparanāmadheya śrīmadaghoraśivācāryaśiṣyeṇa vāmadevaśivena viracitayāṃ ātmārthapūjāpaddhatyāṃ siddhāntācārakaumudīsamākhyā- yāmantyeṣṭiprakaraṇaṃ samāptimagamat। śubham astu॥ śrīvedavananāthāya śivāya paramātmane। samarpayāmidevāya siddhāntācārakaumudīm॥
Catalog Entry Status
Complete
Key
transcripts_001855
Reuse
License
Cite as
Siddhāntācārakaumudī - Ātmārthapūjāpaddhatyāṃ,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on July, 1st 2025, https://ifp.inist.fr/s/manuscripts/item/374440