Siddhāntasāra
Manuscript No.
T0948b
Title Alternate Script
सिद्धान्तसार
Subject Description
Language
Script
Scribe
Subramaniya Sastri
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
8
Folio Range of Text
5 - 12
No. of Divisions in Text
1
Range of Divisions in Text
17
Title of Divisions in Text
prakaraṇa
Lines per Side
26
Folios in Bundle
109+2=111
Width
35 cm
Length
21.5 cm
Bundle No.
T0948
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a manuscript belonging to Kūhattu maṭham, Tirunnavelli
Text Contents
1.Page 5 - 12.śaivānāmāśaucanirūpaṇa - saptadaśaprakaraṇa.
See more
Manuscript Beginning
Page - 5, l - 15; mahāgaṇapatiṃ skandamumāṃ śambhuṃ gurunapi। natveśānaśivācāryaḥ karomyāśaucapaddhatim॥ brahmakṣatraviśāṃ caiva śūdrāṇāṃ tu yathāvidhi। śrutismṛtipurāṇeṣu samyaguktamaghadvayam॥
Manuscript Ending
Page - 12, l - 3; parārthālayapraveśe ekaviṃśatidine śuddhiḥ pañcācāryāṇāṃ dāsīnāṃ dāsānāṃ saṃskṛtānāmekaviṃśatidine śuddhiḥ। anyeṣāṃ pravarāntarālika śaivānāṃ ekatriṃśaddine śuddhiriti sarvaṃ śivam। avagāhyāgamāmbhodhimīśāna- akhya śivena tu। saucanirṇayo'bhāṇi śaivācāravatāṃ nṛṇām॥ śubham astu। īśānaśivācāryeṇa kṛte siddhāntasāre śaivānāmāśaucanirūpaṇaṃ nāma saptadaśaprakaraṇaṃ samāptam॥
Catalog Entry Status
Complete
Key
transcripts_001852
Reuse
License
Cite as
Siddhāntasāra,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on July, 2nd 2025, https://ifp.inist.fr/s/manuscripts/item/374437