Siddhāntasāra

Metadata

Bundle No.

T0948

Subject

Śaiva, Śaivasiddhānta, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001852

License

Type

Manuscript

Manuscript No.

T0948b

Title Alternate Script

सिद्धान्तसार

Author of Text

Īśānaśivācārya

Author of Text Alternate Script

ईशानशिवाचार्य

Subject Description

Language

Script

Scribe

Subramaniya Sastri

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

8

Folio Range of Text

5 - 12

No. of Divisions in Text

1

Range of Divisions in Text

17

Title of Divisions in Text

prakaraṇa

Lines per Side

26

Folios in Bundle

109+2=111

Width

35 cm

Length

21.5 cm

Bundle No.

T0948

Miscellaneous Notes

This transcript is copied from a manuscript belonging to Kūhattu maṭham, Tirunnavelli

Text Contents

1.Page 5 - 12.śaivānāmāśaucanirūpaṇa - saptadaśaprakaraṇa.
See more

Manuscript Beginning

Page - 5, l - 15; mahāgaṇapatiṃ skandamumāṃ śambhuṃ gurunapi। natveśānaśivācāryaḥ karomyāśaucapaddhatim॥ brahmakṣatraviśāṃ caiva śūdrāṇāṃ tu yathāvidhi। śrutismṛtipurāṇeṣu samyaguktamaghadvayam॥

Manuscript Ending

Page - 12, l - 3; parārthālayapraveśe ekaviṃśatidine śuddhiḥ pañcācāryāṇāṃ dāsīnāṃ dāsānāṃ saṃskṛtānāmekaviṃśatidine śuddhiḥ। anyeṣāṃ pravarāntarālika śaivānāṃ ekatriṃśaddine śuddhiriti sarvaṃ śivam। avagāhyāgamāmbhodhimīśāna- akhya śivena tu। saucanirṇayo'bhāṇi śaivācāravatāṃ nṛṇām॥ śubham astu। īśānaśivācāryeṇa kṛte siddhāntasāre śaivānāmāśaucanirūpaṇaṃ nāma saptadaśaprakaraṇaṃ samāptam॥

Catalog Entry Status

Complete

Key

transcripts_001852

Reuse

License

Cite as

Siddhāntasāra, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on July, 2nd 2025, https://ifp.inist.fr/s/manuscripts/item/374437