Āśaucacandrikā

Metadata

Bundle No.

T0948

Subject

Śaiva, Śaivasiddhānta, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001853

License

Type

Manuscript

Manuscript No.

T0948c

Title Alternate Script

आशौचचन्द्रिका

Author of Text

Uttuṅgaśivācārya

Author of Text Alternate Script

उत्तुङ्गशिवाचार्य

Subject Description

Language

Script

Scribe

Subramaniya Sastri

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

11

Folio Range of Text

12 - 22

Lines per Side

26

Folios in Bundle

109+2=111

Width

35 cm

Length

21.5 cm

Bundle No.

T0948

Miscellaneous Notes

This transcript is copied from a manuscript belonging to Kūhattu maṭham, Tirunnavelli

Manuscript Beginning

Page - 12, l - 11; aśaucaprakaraṇam। śubham astu। praṇipatya maheśānaṃ sadeśādigurūnapi। śrīdurvāsamunīndrādyān sampradāyapravartakān॥ kāmikādyāgamān sarvān mṛgendrādimabaddhatīḥ। labdhvā gurumukhātsamyak samālocya yathāmati । asāṅkaryāya lokānāṃ śaivānāṃ pālanāya vai । uttuṅgākhyaśśivaso'haṃ karomyaśaucacandrikām॥

Manuscript Ending

Page - 22, l - 22; deśāntaramaraṇāśauca durmaraṇādyaśaucānukta śaucabhedasya brahmaśambhunā ātmārthapūjāpaddhatau antyeṣtiprakaraṇe samyaṅnirūpitatvāt atra vistarabhayānna likhyate। nirmaddhayasya nigamāṃbodhimuttuṅgākhya śivena vai saivānāmupakārāya racitāśaucacandrikā॥ ityuttaṅgaśivācāryakṛtau āśaucacandrikā samāptā॥ kāntimatyai namaḥ gurubhyo namaḥ॥

Catalog Entry Status

Complete

Key

transcripts_001853

Reuse

License

Cite as

Āśaucacandrikā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on July, 2nd 2025, https://ifp.inist.fr/s/manuscripts/item/374438