Prāyaścittakālavyavasthā

Metadata

Bundle No.

T0948

Subject

Śaiva, Prāyaścitta

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001857

License

Type

Manuscript

Manuscript No.

T0948g

Title Alternate Script

प्रायश्चित्तकालव्यवस्था

Subject Description

Language

Script

Scribe

Subramaniya Sastri

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

2

Folio Range of Text

70 - 71

Lines per Side

28

Folios in Bundle

109+2=111

Width

35 cm

Length

21.5 cm

Bundle No.

T0948

Miscellaneous Notes

This transcript is copied from a manuscript belonging to Kūhattu maṭham, Tirunnavelli

Manuscript Beginning

Page - 70, l - 18; prāyaścittakālavyavasthā॥ cintye - ataḥ paraṃ pravakṣyāmi prāyaścittavidhikramam। vidhiniṣedha ityevaṃ codanābhyāṃ dvidhāmatā॥ anuṣṭhitāyāṃ tasyāṃ tu yathāvaddharmasaṃgrahaḥ। vaiparītyetvadharmassyāt tena pāpaṃ mahad bhavet॥

Manuscript Ending

Page - 71, l - 13; amutra ca śataṃ janma paiśācaṃ prāpnuyāddhruvam। tasmāt sarvaprayatnena yathākālaṃ samācaret। na mūrkhairdīrghasūtrairvā nāstikairvātha hetukaiḥ। kartavyaṃ śāstrasaṃsiddhaṃ mahāpātakaśuddhaye॥ iti prāyaścittakālavyavasthā। śrīmātṛbhūtovarasvāmīsahāyam॥

Catalog Entry Status

Complete

Key

transcripts_001857

Reuse

License

Cite as

Prāyaścittakālavyavasthā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on July, 2nd 2025, https://ifp.inist.fr/s/manuscripts/item/374442