Prāyaścittakālavyavasthā
Manuscript No.
T0948g
Title Alternate Script
प्रायश्चित्तकालव्यवस्था
Subject Description
Language
Script
Scribe
Subramaniya Sastri
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
2
Folio Range of Text
70 - 71
Lines per Side
28
Folios in Bundle
109+2=111
Width
35 cm
Length
21.5 cm
Bundle No.
T0948
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a manuscript belonging to Kūhattu maṭham, Tirunnavelli
Manuscript Beginning
Page - 70, l - 18; prāyaścittakālavyavasthā॥ cintye - ataḥ paraṃ pravakṣyāmi prāyaścittavidhikramam। vidhiniṣedha ityevaṃ codanābhyāṃ dvidhāmatā॥ anuṣṭhitāyāṃ tasyāṃ tu yathāvaddharmasaṃgrahaḥ। vaiparītyetvadharmassyāt tena pāpaṃ mahad bhavet॥
Manuscript Ending
Page - 71, l - 13; amutra ca śataṃ janma paiśācaṃ prāpnuyāddhruvam। tasmāt sarvaprayatnena yathākālaṃ samācaret। na mūrkhairdīrghasūtrairvā nāstikairvātha hetukaiḥ। kartavyaṃ śāstrasaṃsiddhaṃ mahāpātakaśuddhaye॥ iti prāyaścittakālavyavasthā। śrīmātṛbhūtovarasvāmīsahāyam॥
Catalog Entry Status
Complete
Key
transcripts_001857
Reuse
License
Cite as
Prāyaścittakālavyavasthā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on July, 2nd 2025, https://ifp.inist.fr/s/manuscripts/item/374442