Āśaucaviṣaya

Metadata

Bundle No.

T0948

Subject

Śaiva

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_001860

License

Type

Manuscript

Manuscript No.

T0948j

Title Alternate Script

आशौचविषय

Subject Description

Language

Script

Scribe

Subramaniya Sastri

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

3

Folio Range of Text

76 - 78

Lines per Side

26

Folios in Bundle

109 +2=111

Width

35 cm

Length

21.5 cm

Bundle No.

T0948

Miscellaneous Notes

This transcript is copied from a manuscript belonging to Kūhattu maṭham, Tirunnavelli

Manuscript Beginning

Page - 76, l - 6; śivaṃ śaktigaṇādhīśaṃ guhaṃ vāgīśvarīṃ kramāt। dūrvāsasamṛṣiṃ vande vaikulyañca deśīkān॥ guru viṣayasyāśaucasya dvādaśāhatvāt - tadā āśaucāpagaṃ trayodaśadināni gadyate। tathā utpādya putraṃ saṃskṛtya vedamadhyāpayan pitādvipratyaṃ ca naṣṭe'smin dvādaśāhaṃ mahā gurāṃ iti aśauca nākarmaṇaḥ kriyāhīnatvalakṣaṇaṃ puruṣastvaṃ kiñcit pradhānakam॥

Manuscript Ending

Page - 78, l - 1; guruṇāṃ gurupatnī ca daśarātramaghaṃ bhavet। daśāhe deśiko vipraḥ dvādaśāhenya nṛpasya tu। pakṣamekantu vaiśyānāṃ śūdro māsena śudhyati॥

Catalog Entry Status

Complete

Key

transcripts_001860

Reuse

License

Cite as

Āśaucaviṣaya, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on July, 2nd 2025, https://ifp.inist.fr/s/manuscripts/item/374445