Agnikārya
Manuscript No.
T0525b
                                Title Alternate Script
अग्निकार्य
                                Subject Description
Language
Script
Material
Condition
Good
                                Manuscript Extent
[Complete]
                                Folios in Text
7
                                Folio Range of Text
34 - 40
                                Lines per Side
20
                                Folios in Bundle
142+2=144
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0525
                                Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Candrasekhara Gurukkal, Tirukkalukkundram
                                Manuscript Beginning
Page - 34, l - 9; agnikāryam agnau astreṇa saṃprokṣya aṣṭapuṣpikayā saṃpūjya paridhiṣu brahmaviṣṇurudra īśvarān sampūjya arghayitvā, viṣṭareṣu indrādīn saṃpūjya arghayitvā tataḥ sruksruvau sakuśāvūrdhva vadanādhomukhau gṛhītvā astreṇa saṃprokṣya kavacenāvakuṇṭhyābhyukṣyāgnau pratāpya bhrāmya,
                                Manuscript Ending
Page - 40, l - 7; tataḥ śrotravandanādikaṃ kṛtvā vahniṃ nirudhya homarakṣāmūlādi berāṇāṃ ca dāpayitvā ṛtvigbhissahadhṛtvā, īśāne mārute vā śūlaṃ samānīya antarbalibahirbaliṃ kṛtvā sthāpayet। astrayāgavidhiḥ॥ śubhaṃ bhavatunas sadā॥
                                Catalog Entry Status
Complete
                                Key
transcripts_001107
                                Reuse
License
Cite as
            Agnikārya, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on October, 31st  2025,             https://ifp.inist.fr/s/manuscripts/item/373692        
    

