Mṛtyuñjayapūjā
Manuscript No.
T0525k
                                Title Alternate Script
मृत्युञ्जयपूजा
                                Language
Script
Material
Condition
Good
                                Manuscript Extent
[Incomplete]
                                Folios in Text
3
                                Folio Range of Text
106 - 108
                                Lines per Side
20
                                Folios in Bundle
142+2=144
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0525
                                Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Candrasekhara Gurukkal, Tirukkalukkundram
                                Text Contents
1.Page 106 - 107.mṛtyuñjayapūjāhomavidhānam.
                                            2.Page 107 - 108.mṛtyuñjayadhyānam.
                                            3.Page 108.dānamantraḥ.
                                        See more
                    Manuscript Beginning
Page - 106, l - 1; śānti mṛtyuñjayapūjāhomavidhānaṃ॥ oṃ hāṃ pāśupatāstrāsanāy huṃ phaṇṇamaḥ। ityāsanaṃ oṃ hāṃ pāśupatāstramūrtaye huṃ phaṇṇamaḥ। oṃ huṃ netrebhyo huṃ phaṇṇamaḥ iti netraṃ ca saṃpūjya। oṃ śliṃ paṃ śuṃ huṃ paṇṇamaḥ ityāvāhya sthāpanādikaṃ kṛtvā oṃ hṛdayāya huṃ phaṇṇayaḥ oṃ ślīṃ śirase huṃ phaṇṇamaḥ। oṃ huṃ phaṇṇamaḥ।
                                Manuscript Ending
Page - 108, l - 18; sarvaiśvarya samāyukto ṛṇādrogātpramucyate। sarvadoṣa vinirmukto sarvasaṃpattimānsadā। punarvasubhyāṃ namaḥ। ādityāya namaḥ ditaye namaḥ। aditaye namaḥ। punarvasusyādādityaḥ aditiśca ditismṛtaḥ॥
                                Catalog Entry Status
Complete
                                Key
transcripts_001116
                                Reuse
License
Cite as
            Mṛtyuñjayapūjā, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on October, 31st  2025,             https://ifp.inist.fr/s/manuscripts/item/373701        
    

