Jayādimantra
Manuscript No.
T0525m
                                Title Alternate Script
जयादिमन्त्र
                                Language
Script
Material
Condition
Good
                                Manuscript Extent
Incomplete
                                Folios in Text
2
                                Folio Range of Text
110 - 111
                                Lines per Side
20
                                Folios in Bundle
142+2=144
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0525
                                Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Candrasekhara Gurukkal, Tirukkalukkundram
                                Manuscript Beginning
Page - 110, l - 1; jayādi cittaṃ ca svāhā। cittiśca svāhā। ākūtiṃ ca svāhā। ākūtiśca svāhā। vijñāta,m ca svāhā। vijñānaṃ ca svāhā। manaśca svāhā। śakvarīraśca svāhā। darśaśca svāhā। pūrṇamāsaśca svāhā, bṛhacca svāhā।
                                Manuscript Ending
Page - 111, l - 12; viṣṇuḥ parvatānāmadhi ti kṣatre svāhā। maruto gaṇānāmadhipati kṣetre + + svāhā। pitaraḥ pitāmahāḥ parevare tatāstatāmahā ihamāvatāmasmin brahman asmin kṣatresyāmām āśiṣyasyāṃ purodhāyāmasmin karmannasyāṃ devahūtyāṃ svāhā॥ apa upaspṛśya -
                                Catalog Entry Status
Complete
                                Key
transcripts_001118
                                Reuse
License
Cite as
            Jayādimantra, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on October, 31st  2025,             https://ifp.inist.fr/s/manuscripts/item/373703        
    

