Aṣṭottaraśatakalaśasnapanavidhi
Manuscript No.
T0525j
                                Title Alternate Script
अष्टोत्तरशतकलशस्नपनविधि
                                Language
Script
Material
Condition
Good
                                Manuscript Extent
[Incomplete]
                                Folios in Text
4
                                Folio Range of Text
102 - 105
                                Lines per Side
20
                                Folios in Bundle
142+2=144
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0525
                                Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Candrasekhara Gurukkal, Tirukkalukkundram. There is a list of materials for the aṣṭottarasnapanakalaśa pūjā
                                Manuscript Beginning
Page - 102, l - 1; śivamayam॥ kāmike aṣṭottarakalaśa snapanam॥ madhye śivaṃ manonmanīṃ āsanādyāvaraṇāntaṃ saṃpūjya tatparitaḥ aṣṭakalaśeṣu aṣṭavidyeśvarān saṃpūjya, yathā - oṃ hāṃ anantāya namaḥ। oṃ hāṃ sūkṣmāya namaḥ। oṃ hāṃ śivottamāya namaḥ। oṃ hāṃ ekanetrāya namaḥ। oṃ hāṃ sūkṣmāya namaḥ। oṃ hāṃ śivottamāya namaḥ। oṃ hāṃ ekanetrāya namaḥ। oṃ hāṃ ekarūdrāya namaḥ। oṃ hāṃ trimūrtaye namaḥ।
                                Manuscript Ending
Page - 105, l -4; tarudrān saṃpūjya, naivedyādi sarvopacāraissaṃpūjya kuṇḍāntikaṃ vrajet। lokeśāya namaḥ। balāya namaḥ। ākramyāya namaḥ। prabhave namaḥ। śaktine namaḥ। vicarantine namaḥ। mahāvedāya namaḥ। lokapālāya namaḥ।
                                Catalog Entry Status
Complete
                                Key
transcripts_001115
                                Reuse
License
Cite as
            Aṣṭottaraśatakalaśasnapanavidhi, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on October, 31st  2025,             https://ifp.inist.fr/s/manuscripts/item/373700        
    

