Bālasthāpanavidhi (Kāraṇe)
Manuscript No.
T0525o
                                Title Alternate Script
बालस्थापनविधि (कारणे)
                                Subject Description
Language
Script
Material
Condition
Good
                                Manuscript Extent
Complete
                                Folios in Text
4
                                Folio Range of Text
120 - 123
                                Lines per Side
20
                                Folios in Bundle
142+2=144
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0525
                                Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Candrasekhara Gurukkal, Tirukkalukkundram
                                Manuscript Beginning
Page - 120, l - 1; bālasthāpanam॥ atha vakṣye viśeṣeṇa bālasthāpanamucyate।garbhagehaṃ praviśyātha prāṇāyāma purassaram। saṃkalpaṃ ceti puṇyāhaṃ sāmānyārghyaṃ ca kalpitam। paṃcagavyena saṃsthāpya prokṣayet hṛdayena tu। aṅganyāsakaranyāsa mantaryāgantathaiva ca॥
                                Manuscript Ending
Page - 122, l - 18; upacārāṇi sarvāṇi bālasthāne tu kārayet। sakalānāntu sarveṣāṃ bālasthāne niveśayet। ihaiva putrān śrīmān sonte sāyujyam āpnuyāt। putrārthī labhate putrān dhanārthī dhanamāpnuyāt। jayārthī jayamāpnoti mokṣārthī mokṣamāpnuyāt। kāraṇe pratiṣṭhātantre kriyāpāde bālasthāpanavidhipaṭalaḥ॥ śubham astu - śrīgurubhyo namaḥ॥
                                Catalog Entry Status
Complete
                                Key
transcripts_001120
                                Reuse
License
Cite as
            Bālasthāpanavidhi (Kāraṇe), 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on October, 31st  2025,             https://ifp.inist.fr/s/manuscripts/item/373705        
    

