Viśeṣasandhi
Manuscript No.
T0525r
                                Title Alternate Script
विशेषसन्धि
                                Subject Description
Language
Script
Material
Condition
Good
                                Manuscript Extent
Complete
                                Folios in Text
7
                                Folio Range of Text
136 - 142
                                Lines per Side
20
                                Folios in Bundle
142+2=144
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0525
                                Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Candrasekhara Gurukkal, Tirukkalukkundram. The source of the text is not traced
                                Manuscript Beginning
Page - 136, l - 1; ॥ śubham astu॥ viśeṣasandhiḥ॥ tataśca punarācamya pāṇyagreṇa gurūttamaḥ। brahmādi paṃcakaṃ sāṃgaṃ mūlavidyeśvarānapi। tatvānyadhipatīn sarvān dhyāyankālānta maṇḍale। caturthyantābhidhānena svāhāntena tu tarpayet। tato yajñopavītena munan kaṇṭhāvalaṃ binā। sanakādīn sa bhṛgvādīn sagotrapravarādhipān।
                                Manuscript Ending
Page - 142, l - 1; svadhā। oṃ hāṃ sarvebhyo bodhakebhyas svadhā oṃ hāṃ sarvebhyo gurubhyaḥ svadhā। oṃ hāṃ sarvebhyo ācāryebhyaḥ svadhā iti tarpayitvā kuśādīn tyaktvā samācamya bhasma sandhyārya aghoram ekaviṃśativāraṃ japed iti viśeṣasandhiḥ। hariḥ oṃ। śubham astu। sadāśivo rakṣatu।
                                Catalog Entry Status
Complete
                                Key
transcripts_001123
                                Reuse
License
Cite as
            Viśeṣasandhi, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on October, 31st  2025,             https://ifp.inist.fr/s/manuscripts/item/373708        
    

