Reṇukāpratiṣṭhā (Rauravottara)
Manuscript No.
T0525q
                                Title Alternate Script
रेणुकाप्रतिष्ठा (रौरवोत्तर)
                                Subject Description
Language
Script
Material
Condition
Good
                                Manuscript Extent
Complete
                                Folios in Text
11
                                Folio Range of Text
125 - 135
                                Lines per Side
20
                                Folios in Bundle
142+2=144
                                Width
21 cm
                                Length
33 cm
                                Bundle No.
T0525
                                Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Candrasekhara Gurukkal, Tirukkalukkundram
                                Manuscript Beginning
Page - 125, l - 7; atha reṇukāsthāpanam॥ īśvara uvāca - reṇukāsthāpanaṃ vakṣye śṛṇuṣva kamalāsana। sarva māseṣu kartavyaṃ vāraṃ pakṣaṃ dinaṃ vinā। ratnanyāsantataḥ kṛtvā navakoṣṭhaṣu vinyaset। koṣṭhapūjā samāyuktaṃ vaiḍūryādi kramaṃ budhaḥ svarṇarajatatāmraṃ ca navaśaktyādi pūjayet। naivedyādyupacāraistu pāyasādibalindadet।
                                Manuscript Ending
Page - 135, l - 9; reṇu gehaṃ praviśyātha bhūtarāja balindadet। śivaśaktiṃ ca sampūjya atha svarṇāryamudrādipaśśikavahemāṃguniṣke ca paṅktipūjāṃ ca kārayet। dīnāndhakakṛpāṇaṃ ca dhūlidānaṃ prakalpayet। iti rauravottare mahātantre reṇukotsavavidhi paṭalaḥ॥ prākārasya tu bāhye tu lokācārabaliṃ kṣipet। śubham astu।
                                Catalog Entry Status
Complete
                                Key
transcripts_001122
                                Reuse
License
Cite as
            Reṇukāpratiṣṭhā (Rauravottara), 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on October, 31st  2025,             https://ifp.inist.fr/s/manuscripts/item/373707        
    

