[Bodhāyana] : Upākarmaprayoga
Metadata
Bundle No.
RE20044
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004507

Manuscript No.
RE20044aa
Title Alternate Script
[बोधायन] : उपाकर्मप्रयोग
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
8
Folio Range of Text
77a - 84b
Lines per Side
4 - 8
Folios in Bundle
111
Width
2.8 cm
Length
38 cm
Bundle No.
RE20044
Other Texts in Bundle
Miscellaneous Notes
See notes to Cat. no. 112.1 and 112.2. Written in 5 columns on fols. 82a-84b
Manuscript Beginning
apavitraḥ pavitro vā sarvāvasthāṃ gato'pi vā। yas smaret puṇḍarīkākṣaṃ sa bāhyābhyantaraś śuci[ḥ]। mānasaṃ vāca[ci]kaṃ pāpaṃ karmaṇā samupārjitam। śrīrāmasmaraṇenaiva vyapohati na saṃ'sayaḥ। 'srīrāma rāma rāma। tithir viṣṇus tathā vāraḥ[ro] nakṣatraṃ viṣṇur eva ca। yogaś ca karaṇaṃ caiva sarvaṃ viṣṇumayaṃ jagat।
Manuscript Ending
ṛgvedaṃ tarpayāmi। yajurvedaṃ tarpayāmi। sāmavedaṃ tarpayāmi। atharvavedaṃ tarpayāmi। atharvāṅgirasaṃ tarpayāmi। itihasapurāṇāni tarpayāmi। sarvadevajanāṃs tarpayāmi। sarvabhūtāni tarpayāmi। sākṣataṃ cet na doṣāya yad vā darbha[yuta?]ṃ caret।
Catalog Entry Status
Complete
No. in Descriptive Catalog
379.27
Key
manuscripts_004507
Reuse
License
Cite as
[Bodhāyana] : Upākarmaprayoga,
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/381656