[Ṣoḍaśagaṇapatidhyānaśloka]

Metadata

Bundle No.

RE20044

Type

Manuscrit

Language

Sanskrit

Creator

IFP and San Marga Trust

Date Created

2009-2010

Source

Institut Français de Pondichéry

License

Key

manuscripts_004512

Manuscript No.

RE20044d

Title Alternate Script

[षोडशगणपतिध्यानश्लोक]

Language

Script

Type

Manuscript

Material

Condition

Damaged

Folios in Text

6

Folio Range of Text

8a - 13b

Lines per Side

4 - 8

Folios in Bundle

111

Width

2.8 cm

Length

38 cm

Bundle No.

RE20044

Miscellaneous Notes

śimilar to Cat. no. 140.5

Manuscript Beginning

sumukhaś caikadantaś ca kapilo gajakarṇakaḥ। lambodaraś ca vikaṭo vighnarājo vināyakaḥ। dhūmaketur gaṇādhyakṣo bālacandro gajānanaḥ। vakratuṇḍaś śūrpakarṇo herambas skandapūrvajaḥ। ṣoḍaśaitāni nāmāni yaḥ paṭhec cgṛṇuyād api। vidyārambhe vivāhe ca praveśe nirgame tathā। saṃgrāme sarvakāryeṣu vighnas tasya na jāyate

Manuscript Ending

devālaye gṛhe grāme taṭāke vanakūpayoḥ। dhānyasaṃgrahakāle ca gṛhārambhe tathaiva ca। dhyātvā smaraṇavighneśaṃ sarvāṃ[n] kāmān labhen naraḥ।55। yantrasthāpanakāle ca mantroccāraṇakālayoḥ। stambhapratiṣṭhākāle ca śrāddhe ca ku[ka]rmaṇi। ityevaṃ pūjayed vidvān smaraṇe tu vināyakam।56। ityevan tu gaṇeśasya smaraṇasya mahāphalam। sarvakāryāṇi siddhyanti dhyātvā siddhivināyakam।57।

Catalog Entry Status

Complete

No. in Descriptive Catalog

379.4

Key

manuscripts_004512

Reuse

License

Cite as

[Ṣoḍaśagaṇapatidhyānaśloka], in Digital Collections, Institut Français de Pondichéry, Manuscripts of the Indology Collection, consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/381661