[Ṣoḍaśagaṇapatidhyānaśloka]
Metadata
Bundle No.
RE20044
Type
Manuscrit
Language
Sanskrit
Creator
IFP and San Marga Trust
Date Created
2009-2010
Source
Institut Français de Pondichéry
License
Key
manuscripts_004512

Manuscript No.
RE20044d
Title Alternate Script
[षोडशगणपतिध्यानश्लोक]
Language
Script
Type
Manuscript
Material
Condition
Damaged
Folios in Text
6
Folio Range of Text
8a - 13b
Lines per Side
4 - 8
Folios in Bundle
111
Width
2.8 cm
Length
38 cm
Bundle No.
RE20044
Other Texts in Bundle
Miscellaneous Notes
śimilar to Cat. no. 140.5
Manuscript Beginning
sumukhaś caikadantaś ca kapilo gajakarṇakaḥ। lambodaraś ca vikaṭo vighnarājo vināyakaḥ। dhūmaketur gaṇādhyakṣo bālacandro gajānanaḥ। vakratuṇḍaś śūrpakarṇo herambas skandapūrvajaḥ। ṣoḍaśaitāni nāmāni yaḥ paṭhec cgṛṇuyād api। vidyārambhe vivāhe ca praveśe nirgame tathā। saṃgrāme sarvakāryeṣu vighnas tasya na jāyate
Manuscript Ending
devālaye gṛhe grāme taṭāke vanakūpayoḥ। dhānyasaṃgrahakāle ca gṛhārambhe tathaiva ca। dhyātvā smaraṇavighneśaṃ sarvāṃ[n] kāmān labhen naraḥ।55। yantrasthāpanakāle ca mantroccāraṇakālayoḥ। stambhapratiṣṭhākāle ca śrāddhe ca ku[ka]rmaṇi। ityevaṃ pūjayed vidvān smaraṇe tu vināyakam।56। ityevan tu gaṇeśasya smaraṇasya mahāphalam। sarvakāryāṇi siddhyanti dhyātvā siddhivināyakam।57।
Catalog Entry Status
Complete
No. in Descriptive Catalog
379.4
Key
manuscripts_004512
Reuse
License
Cite as
[Ṣoḍaśagaṇapatidhyānaśloka],
in Digital Collections, Institut Français de Pondichéry,
Manuscripts of the Indology Collection,
consulted on September, 12th 2025, https://ifp.inist.fr/s/manuscripts/item/381661